________________
॥ न्यायाचार्य श्रीयशोविजयोपाध्यायकृत ॥
॥ अध्यात्मसारग्रंथ ॥
॥ ऍप्रश्रेणिनतः श्रीमान्नंदतान्नाजिनंदनः ॥ उद्दधार युगादौ यो जगदज्ञानपंकतः ॥ १ ॥ श्री शांतिस्ततिनिद्भूयान्नविनां मृगलांबनः ॥ गावः कुवलयोल्लासं कुर्वते यस्य निर्मलाः ॥ २ ॥ श्रीशैवेयं जिनं स्तौमि नुवनं यशसेव यः ॥ मारुतेन मुखोवेन पांचजन्यमपूपुरत् ॥ ३ ॥ जीयात् फणिफणप्रांत संक्रांत नुरेकदा ॥ उद्धर्तुमिव विश्वानि श्रीपार्श्वे बहुरूपजाकू ॥ ४ ॥ जगदानंदनः स्वामी जयति ज्ञातनंदनः ॥ उपजीवंति यद्वाचमद्यापि विबुधाः सुधाम् ॥ ५ ॥ एतानन्यानपि जिनान्नम|स्कृत्य गुरूनपि ॥ श्रध्यात्मसारमधुना प्रकटीकर्तुमुत्सहे ॥ ६ ॥ शास्त्रात्परिचितां सम्यक्संप्रदायाच्च धीमतां ॥ इहानुजवयोगाच्च प्रक्रियां कामपि ब्रुवे ॥ ७ ॥ योगिनां प्रीतये पद्यमध्यात्मरसपेशलं ॥ जोगिनां जामिनीगीतं संगीतकमयं यथा | ॥ ८ ॥ कांताधरसुधास्वादाद्यूनां यजायते सुखम् ॥ बिंदु: पार्श्वे तदध्यात्मशास्त्रास्वादसुखोदधेः ॥ ए ॥ श्रध्यात्मशास्त्रसंनूतसंतोषसुखशालिनः ॥ गणयंति न राजानं न श्रीदं नापि वासवम् ॥१०॥ यः किलाशिक्षिताध्यात्मशास्त्रः पांडित्यमिति ॥ उत्पित्यंगुलीं पंगुः स स्वफल लिप्सया ॥ ११ ॥ दंजपर्वतदंजोलिः सौहादबुधिचंद्रमाः ॥ श्रध्यात्मशास्त्रमुत्तालमोह