SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ हान विन्ः ८३॥ द्युक्तावपि निस्तारः, प्रतियोगित्वादेरतिरिक्तत्वे प्रकारित्वादेाननिष्ठत्व कल्पनाया एव सधुत्वात् । अनतिरेके तु दंडदंभत्वादिनिर्विकपकेऽपि दमादिविशिष्टज्ञानत्वापत्तेः । एतेन स्वरूपलो भासमानेन वैशिष्ट्येन गन्तिलक्षणामप्यपास्तम् , संयुक्तसभवायादेः संवन्धत्वे स्वरूपत इत्यस्य पुर्वचत्वाच्च । तस्मात्परान्युपगतत्रकारिता विशेषवदाकारविशेषः स्याघादमुनयाऽर्थानुरुपत्तदननुरुषो वा झाने दर्शनशब्दव्यपदेशहेतुरनाविलस्तत्समय एवाश्रज्ञानयोरविनिगमेनाकाराकारितावस्वनावाविह्मवादित्येष पुनरस्माकं मनीषोन्मेषः । तस्माद्वयात्मक एव केवलायबोध इति फलितं स्वमतमुपदर्शयति-" साईअपऊवसियं ति दोवि ते ससमयं हवा एवं । परतित्वियवत्तवं च एगसमयंतरुप्पा ॥५॥" साद्यपर्यवसितं केवलमिति हेतोः अपि ज्ञानदर्शने ते उन्नयशब्दवाच्यं तदिति थावत् । अयं च स्खसमयः स्वसिद्धान्तः । यस्त्वेकसमयान्तरोत्पादस्तयोण्यते, तत्परतीर्थिकशास्त्रं, नाईछचन, नयान्तिप्रायेण प्रवृत्तत्वादिति जावः । एवं जूतवस्तुतत्त्वश्रघानरूपं सम्यग्द नमपि सम्यग्ज्ञानविशेष एव, सम्यग्दर्शनत्वस्यापि सम्यग्ज्ञानत्वव्याप्यजातिविशेषरूपत्वाविषयताविशेषरूपत्वात्याह“ एवं जिएपण ते सद्दहमाणस्स नाव नावे । पुरिसस्सालिणिबोहे दसणसद्दो हवा जुत्तो ॥३०॥" जिनप्राप्त्यनावविषयं समूहालंवनं रुचिरूपं झानं मुख्यं सम्यग्दर्शनं तघासनोपनीताविषयं घटादिज्ञानमपि जातं तदिति तात्पर्यार्थः ।। ननु सम्बग्झाने सम्यग्दर्शननियमवदर्शनेऽपि सम्यज्ञाननियमः कपन त्यादित्यवाह-"सम्मन्नाणे णियमेण दसणं दंसणे उजयणिज । सम्मन्नाणं च इमं ति अत्य होइ उववरणं ॥३१॥” सम्यग्ज्ञाने नियमेन सन्यग्दर्शनं, सम्यग्दर्शने पुन १६३ ।।
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy