SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ जनीय विकट्पनीयं, सम्यग्ज्ञानं एकान्तरुचौ न संजवति, अनेकान्तरुचौ तु समस्तीति । अतः सम्यग्ज्ञानं चेदं सम्यग्दर्शनं चेत्यर्थः । सामर्थ्य नैवोपपन्नं भवति । तथा च सम्यक्त्वमिव दर्शनं ज्ञानविशेषरूपमेवेति नियूंढम् । प्राचां वाचां विमुख विषयोन्मेषसूदमेदिकायां येऽरण्यानीनयमधिगता नव्यमार्गानतिज्ञाः। तेषामेषा समयवणिजां संमतिग्रन्थगाया विश्वासाय स्वनयविपणिप्राज्यवाणिज्यवीश्री॥१॥ नेदग्राही व्यवहतिनयं संश्रितो मलवादी पूज्याः प्रायः करणफलयोः सीन्नि शुधर्जुसूत्रम् । जेदोलेदोन्मुखमधिगतः संग्रहं सिम्सेनस्तस्मादेते न खलु विषमाः सूरिपदास्त्रयोऽपि ॥२॥ चित्सामान्यं पुरुषपदलाकेवलाख्ये विशेषे तद्रूपेण स्फुटमनिहितं साधनन्तं यदेव । सूदमैरंशैः क्रमवदिदमप्युच्यमानं न जुष्टं तत्सूरीणामियमलिमता मुख्यगौणव्यवस्था ॥३॥ तमोऽपगमचिजनुः दणनिदा निदानोन्नवाः श्रुता बहुतराः श्रुते नयविवादपदा यथा। तथा क श्व विस्मयो नवतु सूरिपत्रये प्रधानपदवी धियां व नु दवीयसी दृश्यते ॥४॥ प्रसह्य सदसत्त्वयोन हि विरोधनिर्णायकं विशेषणविशष्ययोरपि नियामक यत्र न । गुणागुणविनेदतो मतिरमेश्या स्यात्पदा किमत्र जजनोर्जिते स्वसमये न संगनुते ॥५॥ प्रमाणनयसंगता स्वसमयेऽप्यनेकान्तधीनयस्मयतटस्थतोलसपाधिकिर्मी रिता । कदाचन न बाधते सुगुरुसंप्रदायक्रमं समंजसपदं वदंत्युरुधियो हि सद्दर्शनम् ॥ ६॥ सूदमैरशान्य पुरुषपदनाकेवलाख्य वितरमादेते न खलु विषमाः मान्न शुधर्जुसूत्रम् ।
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy