________________
न्यायमनुहरति, प्राचीनप्रणयमात्रानुरोधे श्रोत्रादिज्ञानात् प्रागपि दर्शनान्युपगमस्यावर्जनीयत्वात् , व्यंजनावग्रहार्थावग्रहान्तराले दर्शनानुपलनात्तदनिर्देशाच्च, असंख्येयसामयिकव्यंजनावग्रहान्त्यक्षणे "ताहे दुतिकरे” इत्यागमेनार्थावग्रहोत्पत्तरेव लणनात्, व्यंजनावग्रहप्राकाले दर्शनपरिकल्पनस्य चात्यन्तानुचितत्वात् । तथा सति तस्येन्छियार्थसन्निकर्षादपि निकृष्टत्वेनानुपयोगप्रसंगाच्च,प्राप्यकारीन्जियजज्ञानस्थले दर्शनानुपगमे चान्यत्रापि निन्नतत्कटपने न किंचित्रमाणं, नाणमपुरे' इत्यादिना झानादनेदेनैव दर्शनस्वजावप्रतिपादना चकुर्वहिषयाख्यातिरित्यादिश्रुतिग्रन्थकवाक्यतयापि तथैव स्वारस्याच्च । उद्मस्थानोपयोगे दर्शनोपयोगत्वेन हेतुत्वे तु चक्कुप्येव दर्शनं नान्यत्रेति कथं श्रध्यं? तस्माच्छ्रीसिद्धसेनोपझनव्यमते न कुत्रापि ज्ञानादर्शनस्य कालनेदः, किं तु स्वग्राह्यतावच्छेदकावच्छेदेन व्यंजनावग्रहाविषयीकृतार्थप्रत्यक्ष्त्वमेव दर्शनत्वमिति फलितम् । यदि च चाकुपादावपि ज्ञानसामग्रीसामर्थ्यग्राह्यवर्तमानकालाद्यशे मितिमात्राद्यंशे च न दर्शनत्वव्यवहारस्तदविषयता विशेष एव दर्शनत्वं, स च क्वचिदंशे योग्यताविशेषजन्यतावच्छेदकः,क्वचिच्च नावनाविशेषजन्यतावच्छेदकः, केवले च सर्वांशे आवरणक्यजन्यतावच्छेदक इति प्रतिपत्तव्यं । न चार्थेनैव धियां विशेष इति न्यायादाविशेषे झाने विषयताविशेषासिधिरिति शंकनीय, अर्थेऽपि ज्ञानानुरूपस्वजावपरिकल्पनात्, अर्थाविशेषेऽपि परैः समूहालंबनामिशिटज्ञानस्य व्यावृत्तये प्रकारिता विशेषस्यान्युपगमाच्च । न हि तस्य तत्र जासमानवैशिष्ट्यप्रतियोगिझानत्वमेव निरूपकविशिप्टज्ञानत्वं वक्तुं शक्यं, दंझपुरुषसंयोगा इति समूहालंबनेऽतिप्रसंगात् । न च नासमानं यकैशिष्ट्यप्रतियोगित्वं तत् ज्ञानत्वमेव, तथा दम्पुरुषसंयोगप्रतियोगित्वानुयोगित्वानीति ज्ञाने दमविशिष्टज्ञानत्वापत्तेः । न च स्वरूपतो लासमानमित्या