SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ज्ञान बिन्दु १६२ ॥ यान्ति, अदजस्यैव व्यवहारतः प्रत्यक्त्वात् । तस्मात्सकलेऽपि श्रुतझाने दर्शनशब्दो न भवति । तथा च व्यंजनावग्र. हाविषयार्थप्रत्यक्त्वमेव दर्शनत्वमिति पर्यवसन्नं । प्रत्यक्षपदादेव श्रुतज्ञानवदनुमित्यादेावृत्तौ परोदन्निन्नत्वे सतीति विशेषणं न देयं, "मुत्तूण लिंग जं" इत्युक्तस्याप्यत्रैव तात्पर्य ऽष्टव्यम् । इत्थं चाचकुदर्शनमित्यत्र नञः पर्युदासार्थकत्वादचकुर्दर्शनपदेन मानसदर्शनमेव ग्राह्य, अप्राप्यकारित्वेन मनस एव चकुःसदृशत्वान्न घ्राणदर्शनादीति सर्वमुपपद्यते । तथा चावधिदर्शनमपि कथं संगचते, तस्य व्यंजनावग्रह विषयार्थग्राहित्वेऽपि व्यवहारतः प्रत्यक्त्वाजावादित्याशंकायाः प्रत्यदपदस्य व्यवहारनिश्चयसाधारणप्रत्यक्षार्थत्वात् ,अवधिज्ञानस्य च नैश्चयिकप्रत्यक्त्वाव्याहतेः परिहारमन्निप्रा(प्रे)यन्नाह| "जं अप्पुषा नावा जेहिनाणस्स होंति पञ्चरका । तम्हा हिनाणे दंससदो वि नवनत्तो ॥ २७ ॥ स्पष्टा । उपयुक्तः लब्धनिमित्तावकाशः केवलझानेऽपीदं लदाणमव्याहतमित्याह-"जं अप्पुझे नावे जाणइ पास य केवली णियमा । तम्हा तं नाणं दंसणं च अविसेस सिंध ॥ २८ ॥” यतोऽस्पृष्टान् नावान्नियमेनावश्यंतया केवली चकुष्मानिव पुरःस्थितं जानाति पश्यति चोजयप्राधन्येन, तस्मात्तत्केवलझानं दर्शनं चाविशेषत नजयानिधाननिमित्तस्याविशेषात्सिई । मनःपर्यायज्ञानस्य तु व्यंजनावग्रहाविषयार्थकप्रत्यक्त्वेऽपि बाह्यविषये व्यभिचारेण स्वग्राह्यतावच्छेदकावच्छेदेन प्रत्यदत्वानावान्न दर्शनत्वमिति निष्कर्षः । अत्र यट्टीकाकृता प्रमाणप्रमेययोः सामान्यविशेषात्मकत्वेऽप्यपनीतावरणे युगपञ्जयस्वजावो बोधः, बद्मस्थावस्थायां त्वनपगतावरणत्वेन दर्शनोपयोगसमये झानोपयोगाजावादप्राप्यकारिनयनमनःप्रनवार्थावग्रहादि, मतिज्ञानोपयोगप्राक्काले चकुरचकुर्दर्शने, अवधिज्ञानोपयोगप्राक्काले चावधिदर्शनमाविर्भवतीति व्याख्यातं तदर्धजरतीय ॥ १६॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy