SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ज्ञान बिन्ः ॥१६॥ मवं सह होतावष्टनार्थत्यस्मउक्तन्नोपयोग अस्थित्युच्चेदापत्तेः। न च "जुगवं दो पत्थि जवर्षगा" इत्यस्योपयोगयोयुगपछुत्पत्तिनिषेध एव तात्पर्य,न तु युगपदवस्थानेऽपी त्युपयोगध्यधाराणां नाशकारणालावेन सहावस्थानेऽपि न दोष इति सांप्रतं, अक्रमवादिनाप्येवं क्रमावचिन्नोपयोगध्ययोगपद्यनिषेधपरत्वस्य वक्तुं शक्यत्वात् , सूत्रासंकोचस्वारस्यादरे यदेव ज्ञानं तदेव दर्शनमित्यस्मयुक्तस्यैव युक्तत्वादिति दिक् ।। मतिज्ञानमेवावग्रहात्मना दर्शनं,अपायात्मनाच झानमिति यमुक्तं दृष्टान्तावष्टंनार्थमेकदेशिना तद्दषयन्नाह-"ज जग्गहमित्तं दसणं ति मणसि विसेसिया नाणं । मश्नाणमेव दसणमेवं सऽ हो णिप्पन्नं ॥२१॥" यदि मतिरेवावग्रहरूपा दर्शनं, विशेषिता ज्ञानमिति मन्यसे, तदा मतिज्ञानमेव दर्शनमित्येवं सति प्राप्त । न चैतद्युक्तं, “स विविधोऽष्टचतुर्नेद" इति सूत्रविरोधान्मतिझानस्याप्टाविंशतिन्जेदोक्तिविरोधाच्च--" एवं सेसिंदियदंसमि णियमेण होण य जुत्तं । अह तत्थ नाणमित्तं खे(घि)प्प चरकुंमि वि तहेव ॥१॥" एवं शेषेन्जियदर्शनेष्वप्यवग्रह एवं दर्शनमित्यभ्युपगमेन (गमेनियमेन)मतिझानमेव तदिति स्यात, तच्च न युक्तं, पूर्वोक्तदोषानतिवृत्तेः। अथ तेषु श्रोत्रादिष्विन्जियेषु दर्शनमपि नवज्ञानमेव गृह्यते,मात्रशब्दस्य दर्शनव्यवच्छेदकत्वात् , तक्ष्यवच्छेदश्च तथाव्यवहारानावात् , श्रोत्रझानं घ्राणज्ञानमित्या दिव्यपदेश एव हि तत्रोपलन्यते, न तु श्रोत्रदर्शनं घ्राणदर्शनमित्यादिव्यपदेशः क्वचिदागमे प्रसिद्धः, तर्हि चकुष्यपि तथैव गृह्यतां चकुझानमिति, अथ तत्र दर्शनं, इतरत्रापि तथैव गृह्यतां, युक्तेस्तुट्यत्वात् । कथं तर्हि शास्त्रे चकुर्दर्शनादिप्रवाद इत्यत आह-"नाणमपुछे (जो) अविसए अ अत्यंमि दंसणं होइ । मुत्तूण लिंग जं अणागयाई य विसएसु ॥२३॥"अस्पृष्टेऽर्थे चकुपा य उदेति प्रत्ययः स | झानमेव सच्चतुर्दर्शनमित्युच्यते, इन्जियाणामविषये च परमावादावर्थे मनसा य उदेति प्रत्ययः स झानमेव सदचकुर्दर्शन
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy