________________
एकमेव केवलं सामान्यांशे दर्शनं विशेषांशे च ज्ञानमित्यर्थः । एकदेश्येव क्रमिकनेदपङ्कं दूषयति- “ दंसणपुवं नाणं नापएमित्तं तु दंसणं पत्थि । तेण सुविनियामो दंसणनाणा ए अत्तं ॥ २० ॥ " दर्शनपूर्व ज्ञानमिति ब्रह्मस्थोपयोगदशायां प्रसिद्धम् । सामान्यमुपलभ्य हि पश्चात्सर्वो विशेषमुपलनत इति, ज्ञाननिमित्तं तु दर्शनं नास्ति कुत्रापि, तथाऽप्रसिद्धेः । तेन सुविनिश्चिनुमः 'दंसणनाणा' इति दर्शनज्ञानेनान्यत्वं न क्रमापादितभेदं केवलिनि जजत इति शेषः । क्रमान्युपगमे हि केवलिनि नियमाज्ज्ञानोत्तरं दर्शनं वाच्यं, सर्वासां लब्धीनां साकारोपयोगप्राप्तत्वेन पूर्व ज्ञानोत्पत्त्युपगमौचि| त्यात् । तथा च ज्ञानहेतुकमेव केवलिनि दर्शनमच्युपगन्तव्यं, तच्चात्यन्तादर्शनव्याहतमिति जावः । यत्तु क्षयोपशम निबन्धनकमस्य केवलिन्यभावेऽपि पूर्व क्रमदर्शनात्तजातीयतया ज्ञानदर्शनयोरन्यत्वमिति टीकाकृष चाख्यानं, तत्स्वभावभेदतात्पर्येण संजवदपि दर्शने ज्ञाननिमित्तत्व निषेधानतिप्रयोजनतया कथं शोजत इति विचारणीयम् । ननु यथा परेषां कल्पितः क्रमो वर्णनिष्ठो बुद्धिविशेषजनकतावच्छेदकोऽस्माकं च निन्नाभिन्नपर्याय विशेषरूपः, तथा केवलिज्ञानदर्शननिष्ठस्तादृशः क्रम | एवावरणक्षयजन्यतावच्छेदकः स्यादिति नोक्तानुपपत्तिरिति चेन्न, वर्णक्रमस्य क्रमवत्प्रयत्नप्रयोज्यस्य सुवचत्वेऽप्यक्रमिकावरएक्ष्य प्रयोज्यस्य केवस्युपयोगक्रमस्य दुर्वचत्वादनन्यगत्याऽक्रमिकादप्यावरणघ्यक्ष्यात् क्रमवडुपयोगोत्पत्त्यन्युपगमे च | तन्नाशकारणाजावाद विकलकारणात्तादृशोपयोगान्तरधाराया अविवेदाच्च " जुगवं दो एत्थि जवर्जगा " इति वचनानुपपत्तिः । न च ज्ञानस्य दर्शनमेवार्थान्तरपरिणामलक्षणो ध्वंस इत्युपयोगायोगपद्यं सांप्रतं, साद्यनन्तपर्याय विशेषरूपध्वंस| स्यैवावस्थितिविरोधित्वादर्थान्तरपरिणाम लक्ष्णध्वंसस्यातथात्वात् । अन्यथा तत्तत्संयोग विभागादिमात्रेणानुभूयमानघटाव