________________
बिन्दु
हान
॥१६॥
निवघाः । अर्थगत्यैव सामर्थ्येनैव तेषामर्थानां व्यक्तिं सर्वप्रवादमूलघादशांगाविरोधेन ज्ञको झाता करोति । तथा च '. समयं' इत्यादेयथाश्रुतार्थे केवली श्रुतावधिमनःपर्यायकेवड्यन्यतरो ग्राह्यः, परमावधिकाधोवधिक स्थातिरिक्तविषये स्नातकादिविषये वा तादृशसूत्रप्रवृत्ती, तत्र परतीथिकवक्तव्यताप्रतिवचत्वं वाच्यमेवमन्यत्रापीति दिक् । 'केवलनाणे | केवलदसणे' इत्यादिनेदेन सूत्र निर्देशस्यैकार्थिकपरतैवेत्यभिप्रायेणोपक्रमते-" जेण मणोविसयगयाण दंसणं णस्थि दबजादाणं । तो मणपज्जवनाणं नियमा नाणं तु णिदि ॥१७॥” यतो मनःपर्यायज्ञानविषयगतानां तषियसमूहानुप्रविप्टानां परमनोजव्यविशेषाणां बाह्यचिन्त्यमानार्थगमकतापयिकविशेषरूपस्यैव सन्नावाद्दर्शनं सामान्यरूपं नास्ति, तस्मान्मनःपर्यायज्ञानं ज्ञानमेवागमे निर्दिष्टं, ग्राह्यसामान्यानावे मुख्यतया तद्हणोन्मुखदर्शनानावात् । केवलं तु सामान्यविशेषोजयोपयोगरूपत्वाउन्नयरूपैकमवेति जावः । सूत्रे उन्नयरूपत्वेन परिपवितत्वादप्युनयरूपं केवलं, न तु क्रमयोगादित्याह"चरकुअचरकुअवधिकेवलाण समयम्मि दसणविअप्पा। परिपठिा केवलनाणदसणा ते ण विय अण्णा ॥ १७॥" स्पष्टा । चक्षुरादिज्ञानवदेव केवलं झानमध्ये पागत् ज्ञानमपि, दर्शनमध्ये पागच्च दर्शनमपीति परिजाषामात्रमेतदिति ग्रन्यकृतस्तात्पर्यम् । मतिझानादेः क्रम इव केवलस्याक्रमेऽपि सामान्यविशेषाजहवृत्त्यैकोपयोगरूपतया शानदर्शनत्वमित्येकदेशिमतमुपन्यस्यति-"दसणमुग्गहमेत्तं घमोत्ति निबन्नणा हवइ नाणं । जश् इत्य केवलाण वि विसेसणं इत्तियं चेव॥१५॥" अवग्रहमात्र मतिरूपे बोधे दर्शनं, इदं तदित्यव्यपदेश्य, घट इति निश्चयेन वर्णना तदाकारान्निलाप इतियावत् ।। कारणे कार्योपचाराच्च घटाकारानिलापजनकं घटे मतिज्ञानमित्यर्थः । यथाऽत्रैवं तथा केवलयोरप्येतावन्मात्रेण विशेषः ।
॥१६० ।।