________________
मणा हितक्ष्योपशमजनितस्य ज्ञानस्य यथोक्तनावविषयस्य मतित्वान्मतिश्रुतयोरसर्वपर्यायसर्वव्यविषयतया तुल्यार्थत्वप्रतिपादनाच्च, अवधिमनःपर्याययोः पुनरन्योन्यविलदाणा लावा विषयोऽवधे रूपिजव्यमात्रं, मनःपर्यायस्य च मन्यमानानि
व्यमनासीत्यसर्वार्थान्येतानि । तस्माच्चतुर्णा मत्यादीनां विनागो युज्यते, तत्तत्दयोपशमप्रत्ययनेदात्, न तु जिनानां झानदर्शनयोः । 'नाणदसण त्ति' अविनक्तिको निर्देशः सूत्रत्वात् । कुतः पुनरेतदित्यत आह-यस्मात् केवलं सकलं परिपूर्ण । तदपि कुतः? यतोऽनावरणं, न ह्यनावृतमसकलविषयं नवति । न च प्रदीपेन व्यभिचारः, यतोऽनन्तमनन्ताथग्रहणप्रवृत्तं । तदपि कुतः? यतोऽदयं, क्यो हि विरोधिसजातीयेन गुणेन स्यात्तदनावे तस्याश्यत्वं, ततश्चानन्तत्वमनवद्यमिति नावः । तस्मादक्रमोपयोगध्यात्मक एक एव केवलोपयोगः । तत्रैकत्वं व्यक्त्या, घ्यात्मकत्वं च नृसिंहत्ववदांशिकजात्यन्तररूपत्वमित्येके । माषे स्निग्धोष्णत्ववच्याप्यवृत्तिजातिष्यशक्तिष्यरूपमित्यपरे । केवलत्वमावरणश्यात्, ज्ञानत्वं जातिविशेषो, दर्शनत्वं च विषयताविशेषो, दोषदयजन्यतावच्छेदक इति तु वयम् । ननु नवमुक्तपदे - केवली णं' इत्यादिसूत्रे 'जं समयं ' इत्यादौ यत्समकमित्याद्यर्थो न सर्वस्वरससिधः, तादृशप्रयोगान्तरे तथाविवरणालावात् , तथा |' नाणदंसणठ्याए मुवे अहं' इत्याद्यागमविरोधोऽपि, यधर्मविशिष्ट विषयावच्छेदेन नेदनयार्पणं तमविशिष्टापेक्ष्यैव | हित्वादः साकांकृत्वात् , अन्यथाऽतिप्रसंगादित्याशंक्य युक्तिसिद्धः सूत्राओं ग्राह्यस्तेषां स्वसमयपरसमयादिविषयत्नेदेन विचित्रत्वादित्यभिप्रायवानाह-परवत्तत्वयपरका अविसुझा तेसु तेसु अत्येसु । अत्यगळ अ तेसिं विअंजणं जाण| कुण ॥ १६॥ परेषां वैशेषिकादीनां यानि वक्तव्यानि तेषां पदा अविशुखास्तेषु तेष्वर्षेषु सूत्रे तन्नयपरिकर्मणादिहेतो