________________
कान
बिन्छः
॥१५॥
मत्याद्यावरणदयेऽप्येकदेशग्राहिणो मतिज्ञानादेरिव, दर्शनावरणदयेऽपि तादृशदर्शनस्य केवलिनि नेदेनानुपपत्तेरिति नावः । श्यांस्तु विशेषः-यदनेदेनापि केवलझाने दर्शनसंझा सिधान्तसमता, न तु मतिज्ञानादिसंझेति, तत्र हेतू अन्वर्योपपत्त्यनुपपत्ती एव अष्टव्ये । अयं च प्रौढिवादः, वस्तुतः क्रमवादे यदा जानाति तदा पश्यतीत्यादेरनुपपत्तिरेव, आश्रयत्वस्यैवाख्यातार्थत्वात् । लब्धेस्तदर्थत्वे तु घटादर्शनवेलायामपि घटं पश्यतीति प्रयोगप्रसंगात्, घटदर्शनलब्धेस्तदानीमपि विद्यमानत्वात् । चकुष्मान् सर्व पश्यति, न त्वन्ध इत्यादौ त्वगत्या लब्धेर्योग्यताया आख्यातार्थत्वमन्युपगम्यत एव, न तु सर्वत्राप्ययं न्यायः, अतिप्रसंगात् । न च सिद्धान्ते विना निदेप विशेषमप्रसिधार्थे पदवृत्तिरवधार्यते, षट्षष्टिसागरोपमस्थितिकत्वादिकमपि मतिज्ञानादेखध्यपेक्ष्यैवेति वचं, एकस्या एव श्योपशमरूपलब्धेस्तावत्कालमनवस्थानात् , अव्याद्यपेक्ष्या विचित्रापरापरक्षयोपशमसन्तानस्यैव प्रवृत्त्युपगमात् । किं त्वेकजीवावजेदेनाझानातिरिक्तविरोधिसामग्र्यसमवहितषट्पष्टिसागरोपमाणत्वव्याप्यस्वसजातीयोत्पत्तिकत्वे सति तदधिकदाणानुत्पत्तिकस्वसजातीयत्वरूपं तत्पारिजाषिकमेव वक्तव्यं, एवमन्यदप्यूह्यम् । क्रमेण युगपघा परस्परनिरपेक्षस्व विषयपर्यवसितज्ञानदर्शनोपयोगी केवलिन्यसर्वार्थत्वान्मत्यादिज्ञानचतुष्टयवन्न स्त इति दृष्टान्तलावनापूर्वमाह-" पणवणिका नावा समत्तसुअनाणदसणाविस । हिमणपळवाण य अणोणविरकलणाविस ॥१४॥ तम्हा चनविजागो जुजाइ ण न नाणदंसण जिणाणं । सयलमणावरणमणंतमरकयं | केवलं जम्हा ॥ १५॥" प्रज्ञापनीयाः शब्दानिलाप्या नावा च्यादयः समस्तश्रुतझानस्य द्वादशांगवाक्यात्मकस्य दर्शनाया दर्शनप्रयोजिकायास्त/पजाताया बुझेः विषय आलंबनं, मतेरपि त एव शब्दावसिता विषया इष्टव्याः, शब्दपरिक