________________
जनाणे अणंते केवा ॥१९॥” यद्येकत्वंशाह-" केवखनाणमणत
नवेत् ? न कथमपीत्यर्थः । ज्ञानदर्शनयोर्विषयविधयैकसंख्याशालित्वादप्येकत्वमित्याह-" केवलनाणमणंतं जहेव तह सदसणं पि पलतं । सागारगाहणाहिय णियमपरितं अणागारं ॥ १२॥” योकत्वं ज्ञानदर्शनयोन स्यात्तदाऽल्पविषयत्वा
दर्शनमनन्तं न स्यादिति “अणंते केवलनाणे अर्थते केवलदसणे" इत्यागमविरोधः प्रसज्येत, दर्शनस्य हि ज्ञानानेदे साकारग्रहणादनन्तविशेषवर्तिज्ञानादनाकारं सामान्यमात्रावलंबि केवलदर्शनं यतो नियमेनैकान्तेनैव परीतमपं नवतीति कुतो विषयानावादनन्तता। न चोनयोस्तुट्य विषयत्वाविशेषेऽपि मुख्योपसर्जननावकृतो विशेष इति वाच्यं, विशेषण|विशेष्यन्नावेन तत्तन्नयजनितवैज्ञानिकसंबन्धावचिन्नविषयतया वा. तत्र कामचारात्। आपेदिकस्य च तस्यास्मदादिबुद्धावेवाधिरोहात् । एतच्च निरूपितं तत्त्वं “जं जं जे जे नावे" इत्यादिनियुक्तिगाथाया नयनेदेन व्याख्यायेऽनेकान्तव्यवस्थायामस्मानिः । अक्रमोपयोगघयवादी तु प्रकृतगाथायां साकारे यग्रहणं दर्शनं तस्य नियमोऽवश्यंभावो यावन्तो विशेषास्तावन्त्यखंगसखंमोपाधिरूपाणि जातिरूपाणि वा सामान्यानीति हेतोस्तेनापरीतमनन्तमित्यकारप्रश्लेषेण व्याचष्टे, क्रमवादे ज्ञानदर्शनयोरपर्यवसितत्वादिकं नोपपद्यत इति यमुक्तं तत्रादेपमुदंक्य समाधत्ते-" जण जह चलनाणी जुझाइ णियमा तहेव एवं पि। नपण पंचनाणी जहेव अरहा तहेयं पि ॥ १३॥" लण्यते आदिप्यते तथा क्रमोपयोगप्रवृत्तोऽपि मत्यादिचतुर्सानी तवक्तिसमन्वयादपर्यवसितचतुर्सानो झातदृष्टनाषी ज्ञाता दृष्टा च नियमेन युज्यते । तथैतदप्येकत्ववादिना यदपर्यवसितत्वादिक्रमोपयोगे केवलिनि प्रेर्यते, तदपि सार्वदिककेवलज्ञानदर्शनशक्तिसमन्वयाऽपपद्यत इत्यर्थः । नण्यतेत्रोत्तरं दीयते-यथैवाईन्न पंचज्ञानी, तथैवैतदपि क्रमवादिना यमुच्यते, नेदतो ज्ञानवान् दर्शनवांश्च, तदपि न लवतीत्यर्थः।