________________
छान
स्याघाद एव, तमुक्तं स्तुतौ ग्रन्थकृतैव-"चकुर्दर्शनविज्ञानं परमाणावौष्एयरौक्ष्यवत् । तदावरणमप्येक न वा कार्यविशेषतः ॥१॥" इति । परमाणावुषणरूदस्पर्शघयसमावेशवच्चाक्षुषे ज्ञानत्वदर्शनत्वयोः समावेश इत्यर्थः । इत्थं च चाक्षुषानदर्शनावरणकर्मापि परमार्थत एक कार्य विशेषत उपाधिन्नेदतो वा नकमिति सिद्धम् । एवमवधिकेवलस्थलेऽपि अष्टव्यम्। तदाह-" चकुर्वहिषयाख्यातिरवधिज्ञानकेवले । शेषवृत्तिविशेषात्तु ते मते ज्ञानदर्शने ॥१॥इति"। चतुर्वच्चाकुषवविषयाख्यातिः स्पृष्टज्ञानानावः अस्पृष्टाने इति यावत् , नावालावरूपे वस्तुन्यजावत्वानिधानमपि दोषानावहं, शेषा वृत्तयोऽस्पृष्टज्ञानानि तान्यो विशेषः, स्पृष्टताविशेषेण वदयमाणरीत्या स्पृष्टाविषयवृत्तित्वव्यंग्येन, तस्मात्ते अवधिकेवले | ज्ञानपदेन दर्शनपदेन च वाच्ये इत्येतदर्थः । क्रमाक्रमोपयोगष्यपदे जगवतो यदापद्यते तदाह-" अदि अलायं| |च केवली एव लासइ सया वि। एगसमयम्मि हंदी वयण विगप्पो ए संनव ॥ १०॥" आद्यपके झानकालेऽदृष्टं, दर्शनकाले चाहातं, दितीयपके च सामान्यांशेऽज्ञातं विशेषांशे चादृष्ट, एवमुक्तप्रकारेण केवली सदा नापते, तत एकस्मिन् समये झातं दृष्टं च लगवान् नापते, इत्येष वचनस्य विकहपे विशेषो नवदर्शने न जवतीति गृह्यतां । न चान्यतरकालेऽन्यतरोपलक्षणाऽपसर्जनतया विषयान्तरग्रहणाच्चोक्तवचनविकटपोपपत्तिः, एवं सति ब्रान्तन्मस्थेऽपि तथायोगप्रसंगात् । यदा कदाचित् शृंगग्राहिकया शानदर्शनविषयस्यैव पदार्थस्य तद्बावनुप्रवेशादिति स्मर्तव्यम् । तथा च | सर्वझत्वं न संभवतीत्याह-" अणायं पासंतो अदि च अरहा वियाएंतो। किं जाण किं पास कह सबालू त्ति वा होइ ॥ ११॥" अज्ञातं पश्यन्नदृष्टं च जानानः किं जानाति किं वा पश्यति ? न किंचिदित्यर्थः । कथं वा तस्य सर्वज्ञता
॥१८॥