SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ न्तयति हंदि ज्ञायतां घावुपयोगौ नैकदेति, सामान्य विशेषपरिच्छेदात्मकत्वात्केवलज्ञानस्य, यदेव ज्ञानं तदेव दर्शनमित्यत्रैव निर्जरः, उज्जयहेतुसमाजे समूहालंबनोत्पादस्यैवान्यत्र दृष्टत्वान्नात्रापरिदृष्टकल्पनाक्लेश इति भावः । श्रस्मिन्नेव वादे केव| लिनः सर्वज्ञतासंभव इत्याह-" जइ सबं सायारं जाण एकसमए सबसू । जुइ सया वि एवं श्रहवा सबं न जाणाइ | ॥८॥ " यदि सर्व सामान्यविशेषात्मकं जगत् साकारं तत्तजातिव्यक्तिवृत्तिधर्मविशिष्टं । साकारमिति क्रियाविशेषणं वा । | निरवधिन्नतत्तातिप्रकारता निरूपिततत्तद्व्यक्तिविशेष्यतासहितं परस्परं यावद्द्रव्यपर्याय निरूपित विषयतासहितं वा यथा | स्यात्तथेत्यर्थः । जानात्येकसमयेन सर्वज्ञः पश्यतिचेति शेषः, तदा सदापि सर्वकालं युज्यते, एवं सर्वज्ञत्वं सर्वदर्शित्वं | चेत्यर्थः । श्रथवेत्येतद्वैपरीत्ये सर्वे न जानाति सर्वं न जानीयादेकदेशोपयोगवर्तित्वान्मतिज्ञानवदित्यर्थः । तथा च केव| लज्ञानमेव केवलदर्शनमिति स्थितम् । श्रव्यक्तत्वादपि पृथग्दर्शनं केवलिनि न संभवतीत्याह - " परिसुद्धं सायारं वि अत्तं दंसणं णायारं । ण य खीणावर ओि जुकाइ सवियत्तमवित्तं ॥ ए ॥ " ज्ञानस्य हि व्यक्ततारूपं, दर्शनस्य पुन - | रव्यक्तता । न च क्षीणावरणेऽर्हति व्यक्तताऽव्यक्तते युज्येते, ततः सामान्य विशेषज्ञेयसंस्पइर्युज्जयैकस्वभाव एवायं केवलि - प्रत्ययः, न च ग्राह्यधित्वाग्राहकत्वमिति संभावनापि युक्ता, केवलज्ञानस्य ग्राह्यानन्त्येनानन्ततापत्तेः, विषयभेदकृतो न ज्ञानभेद इत्यन्युपगमे तु दर्शनपार्थक्ये का प्रत्याशावरण ६यक्ष्याजयैकस्वभावस्यैव कार्यस्य संजवात् । न चैकस्वभावप्रत्ययस्य शीतोष्णस्पर्शवत्परस्पर विभिन्न स्वनावश्यविरोधः, दर्शनस्पर्शनशक्तिध्यात्मकै कदेवदत्तवत्स्वनावश्यात्मकैकप्रत्ययस्य केवलिन्य विरोधात् । ज्ञानत्वदर्शनत्वाच्यां ज्ञानदर्शनयोर्भेदः, न तु धर्मिभेदेनेति परमार्थः । अत एव तदावरणभेदेऽपि
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy