SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ज्ञान बिन्दु अन्यतरोत्पादे तदितरस्याप्युत्पादप्रसंगात्, अन्यतरसामग्र्या अन्यतरप्रतिबन्धकत्वे चोलयोरप्यनावप्रसंगात् “ सबाट खद्धी सागारोवढंगोवनत्तस्सेति" वचनप्रामाण्यात्प्रथमं केवलज्ञानस्य पश्चात्केवलदर्शनस्योत्पाद इति चेन्न, एतचनस्य लब्धियोगपद्य एव साक्षित्वाऽपयोगक्रमाक्रमयोरौदासीन्यात् । यौगपद्येनापि निर्वाहेऽर्थाद्दर्शनेऽनन्तरोत्पत्त्यसिधेः एकदणोत्पत्तिककेवलज्ञानयोरेकक्षणन्यूनाधिकायुष्कयोः केवलिनोः क्रमिकोपयोगष्यधाराया निर्वाहयितुमशक्यत्वाच्च । अथ | झानोपयोगसामान्ये दर्शनोपयोगत्वेन हेतुतेति निर्विकटपकसमाधिरूपउद्मस्थकालीनदर्शनात् प्रथमं केवलज्ञानोत्पत्तिः | केवलदर्शने केवलज्ञानत्वेन विशेषहेतुत्वाच्च हितीयदणे केवलदर्शनोत्पत्तिः, ततश्च क्रमिकसामग्रीष्यसंपत्त्या क्रमिकोपयोगयधारानिर्वाह इति, एकदाणन्यूनाधिकायुष्कयोस्त्वेकदाणे केवलज्ञानोत्पत्त्यस्वीकार एव गतिरिति चेन्न, "दसणपुर्व नाणं " इत्यादिना तयाहेतुत्वस्य प्रमाणानावेन निरसनीयत्वात्, उत्पन्नस्य केवलज्ञानस्य दायिकलावत्वेन नाशायोगाच्च । न च मुक्तिसमये दायिकचारित्रनाशवछुपपत्तिः, दायिकत्वेऽपि तस्य योगस्थैर्यनिमित्तकत्वेन निमित्तनाशनाश्यत्वात्, केवलज्ञानस्य चानैमित्तिकत्वाऽत्पत्ती झप्तौ चावरणक्ष्यातिरिक्तनिमित्तानपेक्षत्वेनैव तस्य स्वतंत्रप्रमाणत्वव्यवस्थितेः, अन्यथा सापेक्ष्मसमर्थमिति न्यायात्तत्राप्रामाण्यप्रसंगात् । एतेन केवलदर्शनसामग्रीत्वेन स्वस्यैव स्वनाशकत्वमिति केवखान(स्य)क्षणिकत्वमित्यप्यपास्तम्, अनैमित्तिके दणिकत्वायोगात्, अन्यथा तत्क्षण एव तत्क्षणवृत्तिकार्ये नाशक इति सर्वत्रैव सूदमर्जुसूत्रनयसाम्राज्यस्य पुर्निवारत्वादिति किमतिपल्लवितेन?। नन्वियमनुपपत्तिः क्रमोपयोगपक एवेत्यक्रमौ । घावुपयोगी स्तामित्याशंकते मनवादी, “नवेघा समयमेककालमुत्पादस्तयोरिति” तत्रैकोपयोगवादी ग्रन्यकृत् सिखा
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy