SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ धव्यं साद्यपर्यवाणायां शुधप्रव्यं शुधात्मया, उन उक्तधर्मस्य विशेषत चक्किमयमुक्तधर्मविनिया निर्मोकेण शुधनव्यार्थादेशप्रवृत्तेः क्रमैकान्तेऽपि केवलयोरपर्यवसितत्वमुपपत्स्यते, अत एव पर्यायव्ययोरादिष्ट व्यप यित्वं सिद्धान्ते गीयते । तत्तदवच्छेदकविनिर्मोकस्य विवक्षाधीनत्वादिति चेकिमयमुक्तधर्मविनिर्मोकस्तत्तत्पदार्थावच्छेदकविशिष्टयोरजेदान्वयानुपपत्त्या शुधव्यलदाणया, नत उक्तधर्मस्य विशेषणत्वपरित्यागेनोपलदाणत्वमात्रविवक्ष्या? । आये आद्यपद एव लक्षणायां शुद्ध व्यं शुधात्मऽव्यं वाऽपर्यवसितमित्येव बोधः स्यात् , सादित्वस्यापि तत्रान्वय(ये)प्रवेशे तु केवलिपव्यं साद्यपर्यवसितमित्याकारक एव, उजयपदलक्षणायां तु शुधनव्यविषयको निर्विकपक एव बोध इति केवलज्ञानदर्शने साद्यपर्यवसिते इति बोधस्य कथमप्यनुपपत्तिः। अन्त्ये च केवलत्वोपलदितात्मज्व्यमात्रग्रहणे तत्र सादित्वान्वयानुपपत्तिः, केवलिपर्यायग्रहणे च नवविधोपचारमध्ये पर्याये पर्यायोपचार एवाश्रयणीयः स्यादिति समीचीन व्यार्थादेशसमर्थनं । नियतोपलक्ष्यतावच्छेदकरूपानावेऽपि संमुग्धोपलक्ष्यविषयकतादृशबोधस्वीकारे च पर्यायोऽपर्यवसित इत्यादेरपि प्रसक्तिः। व्यार्थतया केवलज्ञानकेवलदर्शनयोरपर्यवसितत्वान्युपगमे दितीयदणेऽपि तयोः सन्नावप्रसक्तिः, अन्यथा व्यार्थत्वायोगात् । तदेवं क्रमाच्युपगमे तयोरागमविरोध इत्युपसंहरन्नाह-" संतंमि केवले दसणम्मि नाणस्स संजवो पत्थि । केवलनाणम्मि य दंसस्स तम्हा अनिहणाई॥६॥" स्वरूपतो प्योः क्रमिकत्वेऽन्यतरकालेऽन्यतरजावप्रसंगः, तथा चोक्तवक्ष्यमाणदूषणगणोपनिपातः, तस्माद्वावप्युपयोगी केवलिनः स्वरूपतोऽनिधनावित्यर्थः । इत्थं ग्रन्थकृदक्रमोपयोगध्यान्युपगमेन क्रमोपयोगवादिनं पर्यनुयुज्य स्वपदं दर्शयितुमाह-“दंसणनाणावरणकए समाणम्मि कस्स पुवयरो। होऊ व समप्पा हंदि वे एस्थि जवळगा ॥७॥" सामान्य विशेषपरिजेदावरणापगमे कस्य प्रथमतरमुत्पादो जवेत् ?
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy