________________
॥१६॥
बध्यप्रतिबन्धकलावाद्यनावेन विशेषात् । एतदेवाह-"जम खीवावरणे, जह मश्नाणं जिणे व संजव। तह खीणावरणिो, विसेसन दसणं णस्थि ॥४॥"जण्यते निश्चित्योच्यते हीणावरणे जिने यथा मतिझानं मत्यादिज्ञानं अवग्रहादिचतुष्टयरूपं वा ज्ञानं न संजवति, तथा क्षीणावरणीये विश्लेषतो ज्ञानोपयोगकालान्यकाले दर्शनं नास्ति क्रमोपयोगत्वस्य मत्याद्यात्मकत्वव्याप्यत्वात्सामान्यविशेषोजयालंवनक्रमोपयोगत्वस्य चावग्रहाद्यात्मकत्वव्याप्यत्वात्केवलयोः क्रमोपयोगत्वे तत्त्वापत्तिरित्यापादनपरोऽयं ग्रन्थः। प्रमाणं तु-केवलदर्शनं केवलज्ञानतुल्यकालोत्पत्तिक, तदेककालीनसामग्रीकत्वात् , तादृशकार्यान्तरवत् , इत्युक्ततर्कानुगृहीतमनुमानमेवेति अष्टव्यम् । न केवलं क्रमवादिनोऽनुमानविरोधः, अपि त्वागमविरोधोऽपीत्याह-"सुत्तमि चेव साश्अपऊवसियं ति केवलं वुत्तं । सुत्तासायणनीरुहिं तं च दच्वयं हो ॥५॥" साद्यपर्यवसिते केवलज्ञानदर्शने सूत्रे प्रोक्ते, क्रमोपयोगे तुहितीयसमये तयोः पर्यवसानमिति कुतोऽपर्यवसितता ? तेन सूत्राशातनानीरुन्निः क्रमोपयोगवादिनिस्तदपि अष्टव्यं । चोऽप्यर्थः । न केवलं "केवली णं नंते इमं रयणप्पानं पुढवि' इत्याधुक्तसूत्रयथाश्रुतार्थानुषपत्तिमात्रमिति नावः । न च ऽव्यापेक्ष्याऽपर्यवसितत्वं, अव्यविषयप्रश्नोत्तराश्रुतेः। न चार्पितानर्पितसिरिति तत्त्वार्थसूत्रानुरोधेन ऽव्यार्पणयोः (अ)श्रुतयोरपितयोः कपनं युक्तं, अन्यथा पर्यायाणामुत्पादविगमात्मकत्वानवतोऽपि कथं तयोरपर्यवसानतेति पर्यनुयोज्यं ? यधर्मावछिन्ने क्रमिकत्वप्रसिद्धिः, तधर्मावछिन्नेऽपर्यवसितत्वान्वयस्य निरा-1 कांदत्वात् , अन्यथा जुत्ववक्रत्वे अपर्यवसिते इति प्रयोगस्यापि प्रसंगात्, मम तु रूपरसात्मकैकव्यवदक्रमनाविनिनोपाधिकोत्पादविगमात्मकत्वेऽपि केवलिऽच्यादव्यतिरेकतस्तयोरपर्यवमितत्वं नानुपपन्नम् । श्रथ पर्यायत्वावछेदकधर्मवि