SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ पदवाच्यैराकारादिनिर्ऋततृतीयान्तसमासस्य यत्पदार्थस्य समक पदार्थस्य चान्यूनानतिरिक्तधर्मविशिष्टस्य रलमत्तायां जिन्न लिंगत्वादन्वय इति यत् समकमित्यादिक्रियाविशेषणत्वेन व्याख्येयम् । रत्नप्रजाकर्मकाकारादिनिरूपितयावदन्यूनान तिरिक्तविषयताकज्ञानवान् न तादृशतावदन्यूनानतिरिक्तविषयताकदर्शनवान् केवलीति फलितोऽर्थः । यदि च तादृशस्य वि| शिष्टदर्शनस्य निषेध्यस्याप्र सिर्न तन्निषेधः “असतो एत्थि सेिहो ” इत्यादिवचनादिति सूक्ष्ममीक्ष्यते, तदा क्रियाप्रधानमाख्यातमिति वैयाकरणनयाश्रयणेन रत्नप्रजाकर्मका कारादिनिरूपितयावदन्यूनानतिरिक्तविषयताकं ज्ञानं, न तादृशं केव - लिकर्तृकं दर्शनमित्येव बोधः, सर्वनयात्मके जगवत्प्रवचने यथोपपन्नान्यतरनयग्रहणे दोषाजावादिति तु वयमालोचयामः । हेतुयौगपद्यादपि बलेनोपयोगयौगपद्यमापततीत्याह - "केवलनाणावरणखयजायं केवलं जहा नाणं । तह दंसणं पि जु‍ | यिावरणरकयस्संते ॥ ३ ॥" स्पष्टा नवरं निजावरणक्ष्यस्यान्त इति दर्शनावरणक्ष्यस्यानन्तरक्षण इत्यर्थः । न चैकदोजयावरण येऽपि स्वजावहेतुक एवोपयोगक्रम इत्युक्तमपि सांप्रतं, एवं सति स्वजावेनैव सर्वत्र निर्वाह कारणान्तरोचेदप्रसंगात्, कार्योत्पत्तिस्वभावस्य कारणेनैव तत्क्रमस्वभावस्य तत्क्रमेणैव, निर्वाह्यत्वाच्च । एतेन सर्वव्यक्तिविषयकत्वसर्वजातिविषयकत्वयोः पृथगेवावरणयकार्यतावच्छेदकत्वादर्थ (त) स्तदवचिन्नोपयोगघ्य सिद्धिरित्यप्यपास्तम् । तत्सिद्धावपि तत्क्रमा - | सिध्देरावरणत्रयक्ष्यकार्ययोः समप्राधान्येनार्थगतेरप्रसराच्च । न च मतिश्रुतज्ञानावरणयोरेकदा क्षयोपशमेऽपि यथा तडुपयोगक्रमस्तथा ज्ञानदर्शनावरणयोर्युगपत्क्षयेऽपि केवलिनामुपयोगक्रमः स्यादिति शंकनीयं तत्र श्रुतोपयोगे मतिज्ञानस्य हैतुत्वेन, शाब्दादौ प्रत्यक्षादिसामग्र्याः प्रतिबन्धकत्वेन च तत्संजवात् । अत्र तु दीणावरणत्वेन परस्परकार्यकारणभावप्रति
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy