SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ज्ञान ॥ १५५ ॥ विशेषावलंबिस्य केवलिनो ज्ञानं भवति, अनाकारमतिक्रान्तविशेषं सामान्याखंवि दर्शनं । न चानेकप्रत्ययोत्पत्तिरेकदा | निरावरणस्यापि तत्स्वाजाव्यात् । न हि चक्षुर्दर्शनकाले श्रोत्रज्ञानोत्पत्तिरुपलच्यते । न चावृतत्वात्तदा तदनुत्पत्तिः, स्वसम येऽप्यनुत्पत्तिप्रसंगात् । न चाणुना मनसा यदा यदिन्द्रियसंयोगस्तदा तज्ज्ञानमिति क्रमः परवाद्यनिमतोऽपि युक्तिमान्, सर्वांगी सुखोपनाद्युपपत्तये मनोवर्गणापुफलानां शरीरव्यापकत्वकल्पनात्, सुषुप्तौ ज्ञानानुत्पत्तये त्वमनोयोगस्य ज्ञान - | सामान्ये हेतुत्वेन रासनकाले त्याचरासनोजयोत्पत्तिवारणस्येत्यमप्यसंजवाच्च । ततो युगपदनेकप्रत्ययानुत्पत्तौ स्वभाव एव कारणं नान्यत्, सन्निहितेऽपि च यात्मके विषये सर्वविशेषानेव केवलज्ञानं गृह्णाति, सर्वसामान्यानि च केवलदर्शन मिति | स्वभाव एवानयोरिति । एते च व्याख्यातारस्तीर्थकराशातनाया अभीरवः, तीर्थकरमाशातयन्तो न विज्यतीति यावत् । एवं हि निःसामान्यस्य निर्विशेषस्य वा वस्तुनोऽजावेन न किंचिज्ञानाति केवली न किंचित्पश्यतीत्यधिदेपस्यैव पर्यवसा नात् । न चान्यतरमुख्योपसर्जन विषयतामपेदयो जयग्राहित्वेऽप्युपयोगक्रमाविरोधः, मुख्योपसर्जन जावेनोजयग्रहणस्य दयो| पशमविशेषप्रयोज्यत्वात्, केवलज्ञाने उद्मस्थज्ञानीययावद्विषयतोपगमेऽवग्रहादिसंकीर्ण रूपप्रसंगाडुक्तसूत्रस्य तु न जवमुक्त एवार्थः, किं त्वयं, केवली मां रत्नप्रजां पृथिवीं यैराकारादिनिः समकं तुझ्यं जानाति, न तैराकारादिनिस्तुल्यं पश्यतीति किमेवं ग्राह्यं ? एवमित्यनुमोदना, ततो हेतौ पृष्ठे सति तत्प्रतिवचनं निन्नालंबनप्रदर्शकं तज्ज्ञानं साकारं नवति यतो | दर्शनं पुनरनाकार मित्यतो निन्नालंबनावेतौ प्रत्ययाविति प्रत्यपादीति टीकाकृतः । यत्र यद्यपि जं समयं इत्यत्र जं प्रति अमावः प्राकृतलक्षणात् यत्कृतमित्यत्र जं कयमिति प्रयोगस्य लोकेऽपि दर्शनादिति वक्तुं शक्यते, तथापि तृतीयान्त बिन्दुः ॥ १५५ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy