________________
वेति टीकाकृतः । दर्शनत्रयपृथक्कालत्वस्य कुत्राप्येकस्मिन्न सिसाधयिषितत्वात्, स्वदर्शनपृथक्कालत्वस्य च सिसाधयिपितस्यो| तदृष्टान्तयोर जावात्सावरणत्वं हेतुः, व्यतिरेकी च प्रयोगः, तमन्यत्वं वा हेतुः यद्यजन्यं तत्ततः पृथक्कालमिति सामान्यव्याप्तौ यथा दंगात् घट इति च दृष्टान्ते इति तु युक्तं, केवलज्ञानं पुनर्दर्शनं दर्शनोपयोग इति वा ज्ञानं ज्ञानोपयोग इति वा समानं तुल्यकालं तुल्यकाली नोपयोगघ्यात्मकमित्यर्थः, प्रयोगश्च - केवलिनो ज्ञानदर्शनोपयोगावेककालीनौ, युगपदाविभूतस्वजावत्यात्, यावेवं तावेवं, यथा रवेः प्रकाशतापौ । अयमनिप्राय श्रागमविरोधीति केषां चिन्मतं, तानधिक्षिपन्नाद"केई जयंति जश्या जाणइ तइया ए पासर जिणो त्ति । सुत्तमवलंबमाणा तित्ययरासासणाजीरू ||२|| " केचिनिनानुयायिनो जन्ति--'यदा जानाति तदा न पश्यति जिन' इति । सूत्रं - "केवली णं नंते इमं रयप्पनं पुढविं यारेहिं पमाहिं देऊहिं संगणेहिं परिवारेहिं जं समयं जाए पो तं समयं पास ? हंता गोयमा ! केवली एमित्यादिकमवलंवमानाः । अस्य च सूत्रस्य किलायमर्थस्तेषाम निमतः केवली संपूर्ण बोधः एमिति वाक्यालंकारे । जंते इति जगवन् । इमां रत्नप्रनामन्वर्थानि - धानां पृथ्वीमाकारैः समनिम्नोन्नतादिनिः, प्रमाणैर्देर्ध्यादिनिर्हेतु निरनन्तानन्तप्रदेशिकैः स्कन्धः, संस्थानैः परिमंगलादिनिः, | परिवारैर्घनोद धिवलयादिनिः । "जं समयं णो तं समयमिति" च ' कालाध्वनोरत्यन्तसंयोगे' (पा. २. ३.५.) इति द्वितीया सप्तमीबाधिका, तेन यदा जानाति न तदा पश्यतीति जावः । विशेषोपयोगः सामान्योपयोगान्त रितः, सामान्योपयोगश्च विशेषोपयो गान्तरितः, तत्स्वानाव्यादिति प्रश्नार्थः । उत्तरं पुनः हंता गोयमेत्यादिकं प्रश्नानुमोदकं गौतमेति गोत्रेणा मंत्रणं प्रश्नानुमो| दनार्थ । पुनस्तदेव सूत्रमुच्चारणीयं । हेतुप्रश्नस्य चात्र सूत्रे उत्तरं । “मागारे से नाणे व अषागारेमे दंसणे" इति, साकारं