SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ज्ञान ॥ १५४ ॥ द्यप्रवेशेनैवानुमितिसामग्र्या लाघवाद्वसवत्त्वमिति विशेषदर्शनकाली नम्रमसंशयोत्तरप्रत्यक्षमात्रोछेद इति बहुतरं दुर्घटम् । | एतेन प्रमात्रभेद विषयत्वेनापरोक्षज्ञानजनकत्वमित्यपि निरस्तम्, सर्वज्ञत्वादिविशिष्टोऽसीत्यादिवाक्यादपि तथाप्रसंगात्, | ईश्वरो मदन्निश्चेतनत्वान्मघदिति अनुमानादपि तथाप्रसंगाच्चेति । महावाक्यजन्यमपरोक्षं शुद्धब्रह्मविषयमेव केवलज्ञानमिति वेदान्तिनां महानेव मिथ्यात्वाजिनिवेश इति विभावनीयं सूरिभिः । इदमिदानीं निरूप्यते - केवलज्ञानं स्वसमानाधिकरण केवलदर्शनसमानकालीनं न वा, केवलज्ञानक्षणत्वं स्वसमानाधिक| रणदर्शनक्षणा व्यवहितोत्तरत्वव्याप्यं न वा ? एवमाद्याः क्रमोपयोगवादिनां जिनजगणिक्षमाश्रमणपूज्यपादानां, युगपडुपयोगवादिनां च मलवादिप्रभृतीनां यदेव केवलज्ञानं, तदेव केवलदर्शन मिति वादिनां च महावादिश्रीसिद्धसेन दिवाकराणां, | साधारण्यो विप्रतिपत्तयः । यत्तु युगप5पयोगवादित्वं सिद्धसेनाचार्याणां नन्दिवृत्तावुक्तं तदन्युपगमवादानिप्रायेण, न तु स्वतंत्र सिद्धान्तानिप्रायेण, क्रमाक्रमोपयोगध्यपर्यनुयोगानन्तरमेव स्वपक्षस्य संमतावुप्रावितत्वादिति प्रष्टव्यम् । एतच्च तत्त्वं सयुक्तिकं संमतिगाथा निरेव प्रदर्शयामः - "मणपवनाएं तो नास्स य द रिसएस्स य विसेसो । केवलनाणं पुण दंसणंति नातिय समाणं ॥ १ ॥ युगपडुपयोगघ्याच्युपगमवादोऽयम्-मनः पर्यायज्ञानमन्तः पर्यवसानं यस्य स तथा, ज्ञानस्य दर्शनस्य च विश्लेषः पृथग्नाव इति साध्यम् । श्रत्र च बद्मस्थोपयोगत्वं हेतुर्प्रष्टव्यः तथा च प्रयोगः-चक्षुरचसुरवधिज्ञानानि चक्षुरचक्षुरवधिदर्शनेन्यः पृथक्कालानि, बद्मस्थोपयोगात्मकज्ञानत्वात् श्रुतमनःपर्यायज्ञानवत् । वाक्याविषये श्रुतज्ञाने, मनोऽव्यविशेषालंबने मनःपर्यायाने चादर्शनस्वनावे मत्यवधिजाद्दर्शनोपयोगा निकासत्वं प्रसिद्धमे बिन्दुः १४
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy