________________
| क्यादपि तत्पदार्थतावच्छेदकस्यायोग्यत्वेनापरोक्षज्ञानासंजवाच्च, अयोग्यांशत्यागयोग्यांशोपादानानिमुखलक्षणावत्त्वमेव योग्यपदार्थत्वमित्युक्तौ च धार्मिकस्त्वमसीत्यादावपि शुद्धापरोक्ष विषयत्वे तद्व्यावर्तक विशेषणदानानुपपत्तिः । तथा च योग्य| लक्ष्यपरत्वमहे उदाहरणस्थानदौर्जन्यं । अयं च विषयोऽस्माकं पर्यायविनिर्मोकेन शुद्धव्यविषयतापर्यवसायकस्य प्रव्यनयस्येत्यक्षं ब्रह्मवादेन । किं च त्वंपदार्थाभेदपरशब्दत्वेनापरोक्षज्ञानजनकत्वोक्तौ यूयं राजान इत्यतोऽखिलसंबोध्य विशे| प्यकराजत्वप्रकारकापरोक्षशाब्दापत्तिः, तत्र तादृशमानसाच्युपगमे चान्यत्र कोऽपराधः । एतेनैकवचनान्तत्वपदार्थग्रहणे| sपि न निस्तार एकस्मिन्नैव यूयमिति प्रयोगेऽगतेश्चैका जिप्रायकत्वं, पदग्रहणे च तत्तदभिप्रायकशब्दत्वेन तत्तचाब्दबोधहे| तुत्वमेव युक्तम् । अत एव वाक्यादपि व्यार्थादेशादखकः, पदादपि च पर्यायार्थादेशात् सखरुः शाब्दबोध इति जैनी | शास्त्रव्यवस्था । तस्मान्न शब्दस्यापरोक्षज्ञानजनकत्वम् । एतेनापरोक्षपदार्थाचेदपरशब्दत्वेनापरोक्षज्ञानजनकत्वं श्रत एव | शुक्तिरियमिति वाक्यादाहत्य रजतन्त्रमनिवृत्तिः, एवं च चैतन्यस्य वास्तवापरोदत्वादपरोक्षज्ञानजनकत्वं महावाक्यस्येत्यपि | निरस्तम्, वास्तवापरोक्षस्वरूपविषयत्वस्य त्वन्नीत्या तत्त्वमस्यादिवाक्ये संजवेऽपि दशमस्त्वमसीत्यादावसंजवान्निवृत्ताज्ञान| विषयत्वस्य च शाब्दबोधात्पूर्वमभावात् यदा कदाचिन्निवृत्ताज्ञानत्वग्रहणे पर्वतो वह्निमानित्यादिवाक्यानामप्यपरोक्ष स्वरू| पविषयतयाऽपरोक्षज्ञानजनकत्वप्रसंगात् “यतो वा इमानि भूतानि जायन्ते” “सत्यं ज्ञानमनन्तं" इत्यादिवाक्यानामपरोदस्वरूपविषयतयाऽपरोक्षज्ञानजनकत्वे महावाक्यवैयर्थ्यापाताच्च । किं चैत्रं घटोऽस्तीतिशाब्दे चालुपत्वमप्यापतेत्, अपरोक्षपदार्थाजेदपरशब्दादिवापरोक्षपक्षसाध्यकानुमितिसामग्रीतोऽपरोकानुमितिरपि च प्रसज्येत । एवं च निन्नविषयत्वा