________________
बिन्:
नुपपत्तेः। न च संस्कारसहकारेण चक्षुषा प्रत्यभिज्ञानात्मकप्रत्यक्ष्जननवउपपत्तिः, यदंशे संस्कारसापेक्षत्वं तदंशे स्मृतित्वापातो, यदंशे च चतुःसापेक्षत्वं तदंशे प्रत्यक्षापात इति नियव प्रत्यभिज्ञानस्य प्रमाणान्तरत्वमिति जैनैः स्वीकारात् । स्वे स्वे विषये युगपज्ज्ञानं जनयतोश्चतुःसंस्कारयोरार्थसमाजेनैकझानजनकत्वमेव पर्यवस्यति, अन्यथा रजतसंस्कारसह कारणासन्निकृष्टेऽपि रजते चाक्षुषज्ञानापत्तेरन्यथाख्यात्यस्वीकारजंगप्रसंग इति वदंस्तपस्वी तूजयात्मकैकज्ञानाननुव्यवसायादेव निराकर्तव्यः, अन्यथा रजतन्त्रमेऽप्युन्जयात्मकतापत्तेः, पर्वतो वह्निमानित्यनुमितावपि उन्नयसमाजादंशे प्रत्यदानुमित्यात्मकतापत्तेश्च । अथ मनस श्व शब्दस्य परोक्षापरोदझानजननस्वजावांगीकाराददोषः, मनस्त्वेन परोदज्ञानजनकता, इन्जियत्वेन चापरोक्झानजनकतेत्यस्ति मनस्यवच्छेदकनेद इति चेन्नुब्दस्यापि विषयाजन्यज्ञानजनकत्वेन वा झानजनकत्वेन वा परोकझानजनकतायोग्यपदार्थनिरूपितत्वं पदार्थाजेदपरशब्दत्वेन चापरोदज्ञानजनकतेति कथं नावछेदकलेदः । धार्मिकस्त्वमसीत्यादौ व्यभिचारवारणाय निरूपितान्तं विशेषणं, इतरव्यावर्त्य तु स्पष्टमेव । एतच्च 'दशमस्त्वमसि' 'राजा त्वमसी'त्यादिवाक्याद्दशमोऽहमस्मि राजाहमस्मीत्यादिसाक्षात्कारदर्शनात्कटप्यते, नाहं दशम इत्यादि नमनिवृत्तेः अत इत्थमेव संजवात् । सादात्कारित्रमे साक्षात्कारिविरोधिज्ञानत्वेनैव विरोधित्वकल्पनात् । न च तत्र वाक्यात्पदार्थमात्रोपस्थितौ मानसः संसर्गबोध इति वाच्यम् , सर्वत्र वाक्ये तथा वक्तुं शक्यत्वेन शब्दप्रमाणमात्रोछेदप्रसंगादिति चेन्मैवम् , दशमस्त्वमसीत्यादौ वाक्यात्परोदज्ञानानन्तरं मानसझानान्तरस्यैव ब्रमनिवर्तकत्वकट्पनात्, धार्मिकस्त्वमसीत्यादौ विशेष्यांशस्य योग्यत्वादेव योग्यपदार्थनिरूपितेत्यत्र योग्यपदार्थतावदकविशिष्टेत्यस्यावश्यवाच्यत्वेन महावा