SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ षयतैव जमत्वापादिका, न तु वृत्तिविषयतापि, “यतो वाचो निवर्तन्ते, न चक्षुषा गृह्यते, नापि वाचा, तं त्वौपनिषदं पुरुष पृञ्चामि" नावेदविन्मनुते तं बृहन्तं वेदेनैव यदितव्यम् इत्याधुनयविधश्रुत्यनुसारेणेत्थं कट्पनात् “फलव्याप्यत्वमेवास्य शास्त्रकृनिर्निवारितम् । ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता ॥१॥” इति कारिकायामपि फलपदं चैतन्यमात्रपरमेव अष्टव्यं, प्रमाणजन्यान्तःकरणवृत्त्यभिव्यक्तचैतन्यस्य शास्त्रे फलत्वेन व्यवहियमाणस्य ग्रहणे तघ्याप्यताया अन्वयव्यतिरेकान्यां जमत्वापादकत्वे ब्रह्मण श्व साझिजास्यानामपि जमत्यानापत्तेः, चैतन्यकर्मता तु चिनिन्नत्वावजेदेन सर्वत्रेवेति सैव जगत्वप्रयोजिका, न च वृत्तिविषयत्वेऽपि चैतन्यविषयत्वं नियतं वृत्तेश्चिदाकारगर्जिण्या एवोत्पत्तेः, तमुक्तम्-"वियवस्तुस्व नावानुरोधादेव न कारणात् । वियत्संपूर्णतोत्पत्ती कुंजस्यैवं दशा धियाम् ॥१॥ घटफुःखादिहेतुत्वं धियो धर्मादिहेतुतः। धस्वतः सिधार्थसंबोधव्याप्तिर्वस्त्वनुरोधतः॥२॥ इति", तथा च जमत्वं पुर्निवारमिति वाच्यम् , वृत्त्युपरक्तचैतन्यस्य स्वत एव चैतन्यरूपत्वेन तव्याप्यत्वाचावात् , फले फलान्तरानुत्पत्तेस्तन्निन्नानां तु स्वतो जानरहितानां तघ्याप्तेरवश्याश्रयणीयत्वाअदित्यादि मधुसूदनोक्तमप्यपास्तम् , वृत्तिविषयताया अपि निर्धमके ब्रह्मण्यसंजवात् , कहिपतविषयतायाः स्वीकारे च क टिपतप्रकारताया अपि स्वीकारापत्तेः, उत्जयोरपि ज्ञाननासकसादिजास्यत्वेन चैतन्यानुपरंजकत्वाविशेषात् , ज्ञानस्य स्वविषयानिवर्तकत्वेन प्रकारानिवृत्तिप्रसंगनयस्य च विषयताद्यनिवृत्तिपक्ष श्व धर्मधर्मिणोर्जात्यन्तरात्मकनेदाजेदसंबन्धाश्रयणेनैव सुपरिहरत्वात् , कृतान्तकोपस्त्वेकान्तवादिनामुपरि कदापि न निवर्तत इति तत्र कः प्रतिकारः। यदि च दृग्विषयत्वं ब्रह्मणि न वास्तवं, तदा सकृद्दर्शनमात्रेणात्मनि घटादाविव दृगपगमेऽपि अष्टुत्वं कदापि नापतीत्युक्तं न युज्यते । तथा
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy