________________
इदमनिदं वा, प्रमेयमप्रमेयं वेत्यादिसंशयादर्शनेन तदनिवर्तकस्य तस्यासंग्रहादिति वाच्यम् , निष्प्रकारकसंशयानावेन निःष्प्रकारकाझानासिख्या निष्प्रकारकब्रह्मज्ञानस्यापि तन्निवर्तकत्वायोगादेकत्र धर्मिणि प्रकाराणामनन्तत्वे प्रकारनिष्ठतया निरवचिन्नप्रकारतासंबन्धेनाधिष्ठानप्रमात्वेन तया तदज्ञाननिवर्तकत्वौचित्यात् । अधिष्ठानत्वं च नमजनकाान विषयत्वं वाऽज्ञानविषयत्वमेव वाऽखंमोपाधिर्वा ? न च विषयतयैव तत्त्वं युक्तं, प्रमेयत्वस्य च केवलान्वयिनोनंगीकारान्न प्रमेयमिति झानाद् घटाद्याकाराज्ञाननिवृत्तिप्रसंग इति वाच्यं, व्यमिति झानात्तदापत्तेरवारणात् । न च तस्य व्यत्वविशिष्टविषयत्वेऽपि घटत्वविशिष्टाविषयत्वात्तधारणं, व्यत्वविशिष्टस्यैव घटावदेन घटत्वविशिष्टत्वात्सत्त्वविशिष्टब्रह्मवत्, विशिष्टविषयझानेन विशिष्टविषयाज्ञाननिवृत्त्यन्युपगमेऽपि च ब्रह्मणः सच्चिदानन्दत्वादिधर्मवैशिष्ट्यप्रसंगः। एतेनान्यत्र घटाझानत्वधटत्वप्रकारकप्रमात्वादिना नाश्यनाशकनावेऽपि प्रकृते ब्रह्मााननिवृत्तित्वेन ब्रह्मप्रमात्वेनैव कार्यकारणलावः, न तु ब्रह्मत्वप्रकारकति विशेषणमुपादेयं, गौरवादनुपयोगाविरोधाच्चेत्यपि निरस्तम्, विशिष्टब्रह्मण एव संशयेन विशिष्टाहाननिवृत्यर्थ विशेषोपरागणैव ब्रह्मज्ञानस्यान्वेषणीयत्वात्, शुक्तिरजतादिस्थलेऽपि विशिष्टाज्ञानविपयस्यैवाधिष्ठानत्वं वप्तमित्यत्राप्ययं न्यायोऽनुसर्तव्यः । किं च ब्रह्मणो निर्धर्मकत्वे तत्र विषयताया अप्यनुपपन्नत्वात्तरुिपयज्ञानत्वमपि तत्र उर्सनं, विषयता हि कर्मतेति तदंगीकारे तस्य क्रियाफलशालित्वेन घटादिवऊमत्वापत्तेः, तहिपयशानाजनकत्वे च तत्र वेदान्तानां प्रामाण्यानुपपत्तिः । न च तदज्ञाननिवर्तकतामात्रेण तषियत्वोपचारः, अन्योऽन्याश्रयात् । न च कटिपता विषयता कर्म१ संशयाद्यदर्शनारसामान्यमात्राप्रकारकाज्ञानानंगीकारेण तदनिवर्तकस्य तस्यासंग्रहादिति वाच्यं (प्रत्यंतरे )