SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ बिन्ः ज्ञान ॥१४ए॥ त्वावचिन्नसत्तया वा प्रतिजासस्तत्त्वज्ञप्रारब्धकार्यमिति चेत्तृतीया शक्तिय॑र्था, यावशिषाणां बाधितत्वे तेषां तथाप्रतिनासस्य सार्वज्ञान्युपगमं विनानुपपत्तेश्च, दितीयशक्तिविशिष्टाझाननाशात् संचितकर्म तत्कार्य च नश्यति, ततस्तृतीयशक्त्या प्रारब्धकार्ये दग्धरङ्गुस्थानीया बाधितावस्था जन्यते, श्यमेव बाधितानुवृत्तिरिति चेन्न, एवं सति घटपटादौ तत्त्वज्ञस्य न बाधितसत्त्वधीः, न वा व्यावहारिकपारमार्थिकसत्त्वधीरिति तत्र किंचिदन्यदेव कट्पनीयं स्यात्, तथा च लोकशास्त्रविरोध इति सुष्कृतं हरिजनाचार्यैः-“ अग्निजलमयो यत्परितापकरा नवेऽनुलवसिधाः। रागादयश्च रौता असत्प्रवृत्त्यास्पदं लोके ॥१॥परिकटिपता यदि ततो न सन्ति तत्त्वेन कथममी स्युरिति । परिकल्पिते च तत्त्वे नवनवविगमौ कथं युक्तौ ॥२॥ इत्यादि "। तस्माद्वृत्तेर्व्यावहारिकसत्तयापि न निस्तारः । प्रपंचे परमार्थदृष्ट्येव व्यवहारदृष्ट्यापि सत्तान्तरानवगाहनादिति स्मर्तव्यम् । किं च निष्प्रकारकज्ञानस्य कुत्राप्यज्ञाननिवर्तकत्वं न दृष्टमिति शुब्रह्मज्ञानमात्रात्कथमज्ञान|निवृत्तिः? (किं च सप्रकारं निष्प्रकारं वा ब्रह्म अज्ञाननिवर्तकमिति वक्तव्यं, आये निष्प्रकारे ब्रह्मणि सप्रकारकज्ञानस्यायथार्थत्वान्नाज्ञाननिवर्तकता, तस्य यथार्थत्वे नापैतसिधिः, वितीयपक्षस्तु निष्प्रकारकझानस्य कुत्राप्यज्ञाननिवर्तकत्वादर्शनादेवानुनावनार्थः” इति प्रत्यंतरपाठः) न च सामान्यधर्ममात्राप्रकारकसमानविषयप्रमात्वमज्ञाननिवृत्तौ प्रयोजक, प्रमेयमिति ज्ञानेऽतिव्याप्तिवारणाय सामान्येति, प्रमेयो घट इत्यादावतिव्याप्तिवारणाय मात्रेति, तेनेदं विशेषप्रकारे निष्प्रकारे || चानुगतमिति निष्प्रकारकब्रह्मज्ञानस्यापि ब्रह्माज्ञाननिवर्तकत्वं लक्षणान्वयात् । न च सामान्यधर्ममात्रप्रकारकझानेऽव्याप्तिः, कार वा ब्रह्म सिद्धिः, हितासमानविष ॥१४॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy