SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ नाशेन विशिष्टनाशात्, तत्त्वजावो विदेहकैवयमन्तिमः साक्षात्कार इति यावत, तस्मादन्ते प्रारब्धदये सह तृतीय| शक्त्या विश्वमायानिवृत्तिः, श्रभिध्यानयोजनाच्यां शक्तिषयनाशेन विशिष्टनाशापेक्ष्या नूयः शब्दोऽन्यासार्थक इतीत्यादि | निरस्तम्, अभिध्यानादेः प्रागपरमार्थसदादौ परमार्थसत्त्वादिप्रतीत्यन्युपगमेऽन्यथाख्यात्यापातात् । न च तत्तवक्तिविशि टज्ञानेन परमार्थसत्त्वादि जनयित्वैव प्रत्याय्यत इति नायं दोष इति वाच्यम्, साक्षात्कृततत्त्वस्य न किमपि वस्त्वज्ञातमिति | प्रातिजा सिकसत्त्वोत्पादनस्थानाभावाद्ब्रह्माकारवृत्त्या ब्रह्मविषयतैवाज्ञानस्य नाशिता, तृतीयशक्तिविशिष्टत्वं त्वज्ञानं यावमारब्धमनुवर्तत एवेति ब्रह्मातिरिक्तविषये प्रातिजा सिकसत्त्वोत्पादनादविरोध इति चेन्न, धर्मिसिद्ध्यसिद्धिन्यां व्याघातात्, | विशेषोपरागेणाज्ञाते तदुपगमे च ब्रह्मण्यपि प्रातिनासिकमेव सत्त्वं स्यात्, तत्त्वज्ञे कस्यचिदज्ञानस्य स्थितौ विदेहवस्येऽपि | तदवस्थितिशंकया सर्वाज्ञानानिवृत्तौ मुक्तावनाश्वासप्रसंगाच्च । श्रथ दृष्टिसृष्टिवादे नेयमनुपपत्तिः, तन्मते हि वस्तु सद्धह्मैव, प्रपंचश्च प्रातिजासिक एव तस्य चानिध्यानादेः प्राक् पारमार्थिकसत्त्वादिना प्रतिज्ञासः पारमार्थिकसदाद्याकारज्ञानाच्युपगमादेव सूपपाद इति चेन्न, तस्य प्राचीनोपगतस्य सौगतमतप्रायत्वेन नव्यैरुपेदितत्वात्, व्यवहारवादस्यैव तैरादृतत्वात् व्यवहारवादे च व्यावहारिकं प्रपंचं प्रातिनासिकत्वेन प्रतीयतां तत्त्वज्ञानिनामत्यन्तचान्तत्वं दुर्निवारमेव । अथ व्यावहारिकस्यापि प्रपंचस्य तत्त्वज्ञानेन बाधितस्यापि प्रारब्धवशेन वाधितानुवृत्त्या प्रतिज्ञासः तृतीयस्याः शक्तेः कार्य, तेन वाधितानुवृत्त्या प्रतिज्ञासानुकुला तृतीया शक्तिः, प्रातिजा सिकसत्त्वसंपादनपटीयसी शक्तिरुच्यते, सा चान्तिमतत्त्ववोधेन निवर्तत इत्येवमदोष इति चेन्न, वाधितं हित्वन्मते नाशितं, तस्यानुवृत्तिरिति वदतो व्याघातात् । बाधितत्वेन वाधित
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy