________________
बिन्मुः
झान
॥१४॥
वदनं कः पिदध्यात् ? अनयैव जिया चैतन्यनिष्ठायाः प्रमाणजन्यापरोदान्तःकरणवृत्तेरेवाज्ञाननाशकत्वांगीकारेऽपि नदोषः, पारमार्थिकसत्तानावेऽपि व्यावहारिकसत्तांगीकारात् । न च स्वप्नादिवन्मिथ्यात्वापत्तिः, स्वरूपतो मिथ्यात्वस्याप्रयोजकत्वात्, विषयतो मिथ्यात्वस्य च बाधानावादसिधेः, धूमन्त्रमजन्यवयनुमितेरप्यबाधितविषयतया प्रामाण्यानंगीकाराच्च, कहिपतेनापि प्रतिबिंबेन वास्तवबिंबानुमानप्रामाण्याच्च, स्वप्नार्थस्याप्यरिष्टादिसूचकत्वाच्च, क्वचित्तापलब्धमंत्रादेर्जागरेऽप्यनुवृत्तेरबाधाच्चेति तपस्विनोक्तमिति चेदेतदप्यविचाररमणीयम् , त्वन्मते स्वप्नजागरयोर्व्यवहारविशेषस्यापि कर्तुमशक्यत्वात् , बाधालावेन ब्रह्मण इव घटादेरपि परमार्थसत्त्वस्याप्रत्यूहत्वाच्च, प्रपंचासत्यत्वे बन्धमोदादेरपि तथात्वेन व्यवहारमूल एव कुगरदानात् । एतेनाज्ञाननिष्ठाः परमार्थव्यवहारप्रतिजाससत्त्वप्रतीत्यनुकूलास्तिस्रः शक्तयः कटप्यन्ते, आद्यया प्रपंचे पारमार्थिकसत्त्वप्रतीतिः, अत एव नैयायिकादीनां तथाभ्युपगमः, सा च श्रवणाद्यन्यासपरिपाकेन निवतते, ततो द्वितीयया शक्त्या व्यावहारिकसत्त्वं प्रपंचस्य प्रतीयते, वेदान्तश्रवणादन्यासवन्तो हि नेम प्रपंचं पारमार्थिक पश्यन्ति, किं तु व्यावहारिकमिति, सा च तत्त्वसाक्षात्कारेण निवर्तते, ततस्तृतीयया शक्त्या प्रातिनासिकसत्त्वप्रतीतिः |क्रियते, सा चान्तिमतत्त्वबोधेन सह निवर्तते, पूर्वपूर्वशक्तेरुत्तरोत्तरशक्तिकार्यप्रतिबन्धकत्वाच्च न युगपत्कार्यत्रयप्रसंगः, तथा चैतदभिप्रायां श्रुतिः-" तस्यानिध्यानाद्योजनात्तत्त्वतावाचूयश्चान्ते विश्वमायानिवृत्तिरिति” । अस्या अयमर्थःतस्य परमात्मनोऽनिध्यानादनिमुखाख्यानाच्छ्रवणान्यासपरिपाकादिति यावत् , विश्वमायाया विश्वारंजकाविद्याया निवृत्तिः, आद्यशक्तिनाशेन विशिष्टनाशात, युज्यतेऽनेनेति योजनं तत्त्वज्ञानं तस्मादपि विश्वमायानिवृत्तिः, मितीयशक्ति
1010॥