SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ दाय मनःपर्यायज्ञानेऽतिव्याप्तिः, अवधित्वेन सांकयेण तादृशजात्यसिद्धेः । न च पुजला रूपिण इति शाब्दबोधे रूपिसलामव्याप्यविषयताकेऽतिव्याप्तिः, विषयतापदेन स्पष्टविशेपाकारग्रहणादिति संक्षेपः। | मनोमात्रसाक्षात्कारि मनःपर्यायज्ञानम् । न च तादृशावधिज्ञानेऽतिव्याप्तिः, मनःसाक्षात्कारिणोऽवधेः स्कन्धान्तरस्यापि साक्षात्कारित्वेन तादृशावधिज्ञानासिधेः। न च मनस्त्वपरिणतस्कन्धालोचितं वाह्यमप्यर्थ मनःपर्यायानं साक्षात्करोतीति तस्य मनोमात्रसादात्कारित्वमसिझमिति वाच्यम् , मनोजव्यमात्रालंबनतयैव तस्य धर्मिग्राहकमानसिकत्वात् , बाह्यार्थानां तु मनोव्याणामेव तयारूपपरिणामान्यथानुपपत्तिप्रसूतानुमानत एव ग्रहणान्युपगमात् । श्राह च नाष्यकार:-"जाणा बलेणुमाणेणंति" वाह्यार्थानुमाननिमित्तकमेव हि तत्र मानसमचकुर्दर्शनमंगीक्रियते, यत्पुरस्कारेण सूत्रे मनोव्याणि जानाति पश्यति चैतदिति व्यवहियते । एकरूपेऽपि झाने व्याद्यपेक्योपशमवैचित्र्येण सामान्यरूपमनोव्याकारपरिवेदापेक्ष्या पश्यतीति, विशिष्टतरमनोव्याकारपरिजेदापेक्या च जानातीत्येवं वा व्याचक्ते । आपेक्षिकसामान्यज्ञानस्यापि व्यावहारिकावग्रहन्यायेन व्यावहारिकदर्शनरूपत्वात् । निश्चयतस्तु सर्वमपि तज्ज्ञानमेव, मनःपर्यायदर्शनानुपदेशादिति अष्टव्यम्।नव्यास्तु बाह्याकारानुमापकमनोजव्याकारग्राहक झानमवधिविशेष एव,अप्रमत्तसंयमविशेषजन्यतावच्छेदकजातेरवधित्वव्याप्याया एव (कट्पनात्) कट्पनाधर्मीति न्यायात्।इत्थं हि जानाति पश्यतीत्यत्र दृशेरवधिदर्शनविषयत्वेनैवोपपत्ती लक्षणकपनगौरवमपि परिहृतं नवति।सूत्रे नेदानिधानं च धर्मजेदाभिप्रायम्।यदि च संकल्प विकल्पपरिणतव्यमात्रग्राह्यनेदात्तद्राहकं ज्ञानमतिरिक्तमित्यत्र निर्बन्धस्तदा दीजियादीनामपीष्टानिष्टप्रवृत्तिनिवृत्तिदर्शनात्तक्रनकसूदमसंकल्पजनन
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy