SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ त्ववग्रहमात्रमेव मतिज्ञानं प्रसज्येत, धारणोत्तरं स्वसमानाकारश्रुतावश्यंजावकपनं तु स्ववासनामात्र विनितं, शब्दसंसटाया मतेरेव श्रुतत्वपरित्नाषणं तु न पृथगुपयोगव्यापकमिति शाब्दझानमेव श्रुतझानं, न त्वपरोक्षमिन्छियजन्यमपीत्याहुः। नव्यास्तु श्रुतोपयोगो मत्युपयोगान्न पृथक्, मत्युपयोगेनैव तत्कार्योपपत्ती तत्पार्थक्यकट्पनाया व्यर्थत्वात् । अत एव शब्दजन्यसामान्यज्ञानोत्तरं विशेष जिज्ञासायां तन्मूलकमत्यपायांशप्रवृत्तौ न पृथगवग्रहकट्पनागौरवं, शाब्दसामान्यज्ञानस्यैव | तत्रावग्रहत्वात् । न च शाब्देऽशाब्दस्य तत्सामग्र्या वा प्रतिबन्धकत्वध्रौव्यान्नेयं कट्पना युक्तेति वाच्यं, अशाब्दत्वस्य प्रतिवध्यतावच्छेदकत्वे प्रतियोगिकोटौ शब्दमूलमतिझानस्यापि प्रवेशात्, अन्यथा श्रुतान्यन्तरीनूतमतिज्ञानोदप्रसंगात् । किं च शाब्दज्ञानरूपश्रुतस्यावग्रहादिक्रमवतो मतिज्ञानान्निन्नत्वोपगमेऽनुमानस्मृतितर्कप्रत्यनिशानादीनामपि तयात्वं स्यादित्यतिप्रसंगः, सांव्यवहारिकप्रत्यक्षत्वानावस्यापि तेषु तुल्यत्वात् । यदि चावग्रहादिनेदाः सांव्यवहारिकप्रत्यक्षरूपस्यैव मतिझानस्य सूत्रे प्रोक्ता, अनुमानादिकं तु परोक्ष्मतिझानमर्थतः सिमितीप्यते, तर्हि श्रुतशब्दव्यपदेश्यं शाब्दज्ञानमपि परोदमतिज्ञानमेवांगीक्रियतां, किमर्धजरतीयन्यायाश्रयणेन । मत्या जानामि श्रुत्वा जानामीत्यनुलव एवानयोजेदोपपादक इति चेन्न, अनुमाय जानामि स्मृत्वा जानामीत्यनुलवेनानुमानस्मृत्यादीनामपि दापत्तेः। अनुमितित्वादिकं मतित्वव्याप्यमेवेति यदीप्यते, शाब्दत्वमपि किं न तथा ? । मत्या न जानामीति प्रतीतिस्तत्र बाधिकेति चेन्न वैशेषिकाणां नानुमिनोमीति प्रतीतेरिव शाब्दे तस्याविशेषविषयत्वात् । न च निसगाधिगमसम्यक्त्वरूपकार्यनेदान्मतिश्रुतज्ञानरूपकारणलेद इत्यपि सांप्रतं, तत्र निसर्गपदेन स्वत्तावस्यैव ग्रहणात्। यघाचकः-"शिवागमोपदेशश्रवणान्येकाथिकान्यधिगमस्य । एकार्थः
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy