SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ झान- विन्दु ॥१४॥ रोत्तरविशेष जिज्ञासायां पाश्चात्यस्य पाश्चात्यस्य व्यावहारिकावग्रहत्वं अष्टव्यं । जिज्ञासानिवृत्ती त्वंत्यविशेषज्ञानमवाय एवोच्यते, नावग्रहः, उपचारकारणानावात् । अयं फलांशः। कालमानं त्वस्यांतर्मुहूर्तमेव, सौदामिनीसंपातजनितप्रत्यदस्य चिरमननुवृत्तेयं निचार इति चेन्न, अन्तर्मुहूर्तस्यासंख्यनेदत्वात् , अन्त्यविशेषावगमरूपापायोत्तरमविच्युतिरूपा धारणा प्रवर्तते साप्यान्तर्मोहूर्तिकी। अयं परिपाकांशः। वासनास्मृती तु सर्वत्र विशेषावगमे ऽष्टव्ये । तदाह जिनजागणिक्षमाश्रमणः-“सामन्नमित्तगहणे णिचय समयमोग्गहो पढमो। तत्तोपंतरमीहियवत्थुविसेसस्स जोवा ॥१॥ सो पुण ईहावायावेरकाए उग्गहोत्ति उवयरि । एस विसेसावेरकं सामन्नं गिपहुए जेणं ॥२॥ तत्तो एंतरमीहा त अवा अ तबिसेसस्स । इह सामन्नविसेसावेरका जावंतिमो ने ॥३॥ सवत्येहावाया, णिचय मोत्तुमाइसामन्नं । संववहारत्थं पुण, सवत्थावग्गहोवा ॥॥ तरतमजोगालावेवाच्चिय धारणा तदंतमि । सबत्यवासणा पुण नणिया कालंतरसईयत्ति ॥५॥" न चाविच्युतेरपायावस्थानात्पार्थक्ये मानाजावो, विशेष जिज्ञासानिवृत्त्यवचिन्नस्वरूपस्य कथंचिन्निन्नत्वाद्, अवगृह्णामि, ईहे, अवैमि, स्थिरीकरोमीतिप्रत्यया एव च प्रतिप्राण्यनुलवसिघाः अवग्रहादिलेदे प्रमाणं, स्मृतिजनकतावच्छेदकत्वेनैव वाऽवि-IN च्युतित्वं धर्मविशेषः कटप्यते, तत्तफुपेदान्यत्वस्य स्मृतिजनकतावच्छेदककोटिप्रवेशे गौरवादिति धर्मविशेष सिधौ धर्मिविशे|पसिद्धिरित्यधिक मत्कृतज्ञानार्णवादवसेयम् । तदेवं निरूपितं मतिज्ञानं। तन्निरूपणेन च श्रुतझानमपि निरूपितमेव । प्योरन्योऽन्यानुगतत्वात्तथैव व्यवस्थापितत्वाच्च । अन्ये त्वंगोपांगादिपरिझानमेव श्रुतहानं, अन्यच्च मतिज्ञानमित्यनयोरपि नजनैव, यमुवाच वाचकचक्रवर्ती-“एकादीन्येकस्मिन् नाज्यानि त्वाचतुर्त्य इति"। शब्दसंसृष्टार्थमात्रगाहित्वेन श्रुतत्वे ॥१४ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy