SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ तया रजतत्वादिमत्त्वमेव प्रामाण्यमस्तु । एतज्ज्ञानमेव लाघवात्प्रवृत्त्यौपयिक । तस्माज्ञप्तौ प्रामाण्यस्य स्वतस्त्वमेव युक्तम् । अप्रामाण्यं तु नानुव्यवसायग्राह्यं, रजतत्वाजाववत्त्वेन पुरोवर्तिनोऽग्रहणे तथोपनीतनानायोगात्, रजतत्वादिमत्तया शुक्त्यादिधीविशेष्यकत्वं रजतत्वप्रकारकत्वं च तत्र गृह्यते, अत एवाप्रमापि प्रमेत्येव गृह्यते इति चिन्तामणिग्रन्थः प्रमेतीत्येव व्याख्यातस्तांत्रिकरित्यप्रामाण्यस्य परतस्त्वमेव । न च प्रामाण्यस्य स्वतस्त्वे ज्ञानप्रामाण्यसंशयानुपपत्तिः, ज्ञानग्रहे प्रामाण्यग्रहात्तदग्रहे धर्मिग्रहाजावादिति वाच्यं, दोषात् तत्संशयाघमीनियसन्निकर्षस्यैव संशयहेतुत्वात् । प्राक् प्रामाएयानावोपस्थितौ धर्मिज्ञानात्मक एव वास्तु प्रामाण्यसंशय इति स्वतस्त्वपरतस्त्वानेकान्तः प्रामाण्याप्रामाण्ययोर्जेनानां न युक्त इति चेद् अत्र ब्रूमः रजतत्ववविशेष्यकत्वावचिन्नरजतत्वप्रकारताकत्वरूपस्य रजतज्ञानप्रामाण्यस्य वस्तुतोऽनुव्यवसायेन ग्रहणात्, स्वतस्त्वान्युपगमेऽप्रामाण्यस्यापि स्वतस्त्वापातः, रजतन्त्रमानुव्यवसायेनापि वस्तुतो रजतत्वालाववविशेष्यकत्वावचिन्नरजतत्वप्रकारताकत्वस्यैव ग्रहात्, तत्र चास्मानिरनेकान्तवादिनिरिष्टापत्तिः कर्तुं शक्यते, व्यार्थतः प्रत्यक्षस्य योग्यव्यप्रत्यक्षीकरणवेलायां तद्गतानां योग्यायोग्यानां धर्माणां सर्वेषामन्युपगमात् , स्वपरपर्यायापेक्ष्याऽनन्तधर्मात्मक तत्त्वमिति वासनावत एकझत्वे सर्वज्ञत्वध्रौव्यान्युपगमाच्च, “जे एगं जाण से सवं जाणइ, जे सर्व जाणइ से एगं जाण त्ति" पारमर्षस्येत्यमेव स्वारस्यव्याख्यानात् । अवोचाम चाध्यात्मसारप्रकरणे-“श्रासत्तिपाटवान्यासस्वकार्यादिनिराश्रयन्। पर्यायमेकमप्यर्थ वेत्ति जावाद्धोऽखिलम् ॥ १॥” इति । न चेयं रीतिरेकान्तवादिनो जवत इति प्रती प्रतिवन्दिदमप्र-16 हारम् । ननु रजतत्ववविशेष्यकत्वरजतत्वप्रकारत्वयोरेव झानोपरि जानं, अवचिन्नत्वं तु तयोरेव मिथः संसर्ग, एकत्र
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy