________________
ज्ञान
॥ १४१ ॥
जासमानयोर्द्वयोर्धर्मयोः परस्परमपि सामानाधिकरण्येनैवावचिन्नत्वेनाप्यन्वयसंजवादित्येवं प्रामाण्यस्य स्वतस्त्वं श्रप्रामाएयस्य तु न तथात्वं रजतत्वानावस्य व्यवसायेऽस्फुरणेन तद्विशेष्यकत्वस्य ग्रहीतुमशक्यत्वात् ज्ञानग्राहकसामग्र्यास्तु|पस्थित विशेष्यत्वा दिग्राहकत्व एव व्यापारादित्येवमदोष इति चेन्न प्रामाण्यशरीरघटकस्यावचिन्नत्वस्यसंसर्गतया जानोपगमे कात्स्न्र्त्स्न्येन प्रामाण्यस्य प्रकारत्वासिद्धेः, श्रंशतः प्रकारतया जानं च स्वाश्रय विशेष्यकत्वावचिन्नप्रकारतासंबन्धेन रजतत्वस्य | ज्ञानोपरि जानेऽपि संजवतीति तावदेव प्रामाण्यम् । स्यादस्त्वेवं, ज्ञानग्रादकसामग्र्यास्तथाप्रामाण्यग्रह एव सामर्थ्यात् श्रत एव नाप्रामाण्यस्य स्वतस्त्वमिति चेन्न, एवमन्युपगमे श्रप्रमापि प्रमेतीत्येव गृह्यते इत्यस्य व्याघातात्तत्र रजतत्वस्य ज्ञानोपर्युक्तसंबन्धासंजवात्, कंबुग्रीवादिमान्नास्ति वाच्यं नास्तीत्यादावन्वयितावच्छेदकावछिन्नप्रतियोगिताया इव प्रकृते उक्तसंवन्धस्य तत्तदवगाहितानिरूपितावगाहितारूपा विलक्षणैव खंमशः सांसर्गिक विषयतेति न दोष इति चेन्न, तत्रापि लक्ष| पादिनैव बोधः, उक्तप्रतियोगितायास्तु घटो नास्तीत्यादावेव स्वरूपतः संसर्गत्वं, उक्तं च मिश्रः - " अर्थापत्तौ नेह देवदत्त | इत्यत्र प्रतियोगित्वं स्वरूपत एव नासत इत्येवं समर्थनात्" वस्तुतोऽस्माकं सर्वापि विषयता ऽन्यार्थतोऽखंका, पर्यायार्थतश्च सखंमेति । संपूर्ण प्रामाण्यविषयताशालिबोधो न संवादकप्रत्ययं विना, न वा तादृशाप्रामाण्यविषयताकबोधो बाधकप्रत्ययं विनेत्युनयोरनन्यासदशायां परतस्त्वमेव, अभ्यासदशायां तु क्षयोपशमविशेषसध्रीचीनया तादृशतादृशेदया तथा | तथोजयग्रहणे स्वतस्त्वमेव, श्रत एव प्रामाण्यान्तरस्यापि न कुर्महत्वं, स्वोपयोगापृथग्भूते होपनीतप्रकार स्यैवापायेन ग्रहणात्, तादृशी च प्रामाण्यविषयता नावममात्रप्रयोज्यत्वेन लौकिकी, नापि पृथगुपयोगप्रयोज्यत्वेनासौकिकी, किं तु विलक्षणै
बिन्दुः
॥ १४१ ॥