SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ तान्यां सूत्रोक्तान्यामसंख्येयसमयजावी । तस्यामप्यवस्थायामव्यक्ता ज्ञानमात्रा, प्रथमसमयेऽशेनाजवतश्चरमसमये नवना-/ न्यानुपपत्त्या नाष्यकृता प्रतिपादिता। युक्तं चैतत् ,निश्चयतोऽविकलकारणस्यैव कार्योत्पत्तिव्याप्यत्वादू,अविकलं च कारणं | झाने उपयोगेन्धियमेव, तच्च व्यंजनावग्रहकाले लब्धसत्ताकं कथं न स्वकार्य ज्ञानं जनयेदिति अयमुपयोगस्य कारणांशः। ननु व्यंजनावग्रहः प्राप्यकारिणामेवेन्द्रियाणामुक्तो नाप्राप्यकारिणोश्चकुमेनसोरिति तत्र कः कारणांशो वाच्यः? यद्यावग्रहस्तर्हि सर्वत्र स एवास्त्विति चेन्न, तत्राप्यर्थावग्रहात्याग् लब्धीनियस्य ग्रहणोन्मुखपरिणाम एवोपयोगस्य कारणांश इत्यज्युपगमात् । न च सर्वत्रैकस्यैवाश्रयणमिति युक्तम् , इन्ज्यिाणां प्राप्यकारित्वाप्राप्यकारित्वव्यवस्थाप्रयुक्तस्य इस्वदीर्घकारणांशजेदस्यागमयुक्त्युपपन्नत्वेन प्रतिबन्दिपर्यनुयोगानवकाशात् । अर्थावग्रहः सामान्यमात्रग्रहः, यतः किंचिद्दष्टं, मया न तु परिजावितमिति व्यवहारः, स चैकसामयिकः, तत इहोपयोग आन्तमौहूर्तिकः प्रवर्तते, स च सद्भूतासद्भूतविशेषोपादानत्यागानिमुखबहुविचारणात्मकः पर्यन्ते तत्तत्प्रकारेण धर्मिणि साध्यत्वाख्यविषयताफलवान् भवति । अत एव फलप्रवृत्ती ज्ञानप्रामाण्यसंशयवत्करणप्रवृत्तावपीडियादिगतगुणदोषसंशयेन विषयसंशयादिन्छियसाझुण्यविचारणमपीहयैव जन्यते, केवलमन्यासदशायां तज्कटिति जायमानत्वात् कालसौम्येण नोपलक्ष्यते, अनन्यासदशायां तु वैपरीत्येन स्फुटमुपलक्ष्यत इति मलयगिरिप्रनृतयो वदन्ति । एवं सति स्वजन्यापाये सर्वत्रार्थयाथात्म्यनिश्चयस्येहयैव जन्यमानत्वात्तकुनयमुत्पत्तौ परत एव, इप्तौ तु स्वतः परतश्चेत्याकरसूत्रं विरुध्येत, तनयं प्रामाण्यमप्रामाण्यं च, परत एवेति कारणगतगुएदोषापेक्षयेत्यर्थः, स्वतः परतश्चेति, संवादकबाधकझानानपेक्ष्या जायमानत्वं स्वतस्त्वं, तच्चान्यासदशायां, केवलक्ष्यो
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy