________________
तान्यां सूत्रोक्तान्यामसंख्येयसमयजावी । तस्यामप्यवस्थायामव्यक्ता ज्ञानमात्रा, प्रथमसमयेऽशेनाजवतश्चरमसमये नवना-/ न्यानुपपत्त्या नाष्यकृता प्रतिपादिता। युक्तं चैतत् ,निश्चयतोऽविकलकारणस्यैव कार्योत्पत्तिव्याप्यत्वादू,अविकलं च कारणं | झाने उपयोगेन्धियमेव, तच्च व्यंजनावग्रहकाले लब्धसत्ताकं कथं न स्वकार्य ज्ञानं जनयेदिति अयमुपयोगस्य कारणांशः। ननु व्यंजनावग्रहः प्राप्यकारिणामेवेन्द्रियाणामुक्तो नाप्राप्यकारिणोश्चकुमेनसोरिति तत्र कः कारणांशो वाच्यः? यद्यावग्रहस्तर्हि सर्वत्र स एवास्त्विति चेन्न, तत्राप्यर्थावग्रहात्याग् लब्धीनियस्य ग्रहणोन्मुखपरिणाम एवोपयोगस्य कारणांश इत्यज्युपगमात् । न च सर्वत्रैकस्यैवाश्रयणमिति युक्तम् , इन्ज्यिाणां प्राप्यकारित्वाप्राप्यकारित्वव्यवस्थाप्रयुक्तस्य इस्वदीर्घकारणांशजेदस्यागमयुक्त्युपपन्नत्वेन प्रतिबन्दिपर्यनुयोगानवकाशात् । अर्थावग्रहः सामान्यमात्रग्रहः, यतः किंचिद्दष्टं, मया न तु परिजावितमिति व्यवहारः, स चैकसामयिकः, तत इहोपयोग आन्तमौहूर्तिकः प्रवर्तते, स च सद्भूतासद्भूतविशेषोपादानत्यागानिमुखबहुविचारणात्मकः पर्यन्ते तत्तत्प्रकारेण धर्मिणि साध्यत्वाख्यविषयताफलवान् भवति । अत एव फलप्रवृत्ती ज्ञानप्रामाण्यसंशयवत्करणप्रवृत्तावपीडियादिगतगुणदोषसंशयेन विषयसंशयादिन्छियसाझुण्यविचारणमपीहयैव जन्यते, केवलमन्यासदशायां तज्कटिति जायमानत्वात् कालसौम्येण नोपलक्ष्यते, अनन्यासदशायां तु वैपरीत्येन स्फुटमुपलक्ष्यत इति मलयगिरिप्रनृतयो वदन्ति । एवं सति स्वजन्यापाये सर्वत्रार्थयाथात्म्यनिश्चयस्येहयैव जन्यमानत्वात्तकुनयमुत्पत्तौ परत एव, इप्तौ तु स्वतः परतश्चेत्याकरसूत्रं विरुध्येत, तनयं प्रामाण्यमप्रामाण्यं च, परत एवेति कारणगतगुएदोषापेक्षयेत्यर्थः, स्वतः परतश्चेति, संवादकबाधकझानानपेक्ष्या जायमानत्वं स्वतस्त्वं, तच्चान्यासदशायां, केवलक्ष्यो