________________
ज्ञान
॥१३॥
काव्यश्रुतपद्धगृहात इति । माव्यंजनयोमरूपनावश्रुतमहनव हेतुत्वात मनाविण: निसिलत्या
रपि श्रुतत्वात् । अदरखानश्च यः शेषेष्वपीनियेषु शब्दार्थपर्यालोचनात्मकः, न तु केवलः, तस्येहेहादिरूपत्वात् , तमपि बिन्दु मुक्त्वेति सोपस्कारं व्याख्येयम् । नन्वेवं शेषेन्ज्येिष्वप्यदरलालस्य श्रुतत्वोक्तेः श्रोत्रेन्जियोपलब्धिरेव श्रुतमिति प्रतिज्ञा विशीर्येत, मैवम् ,तस्यापि श्रोत्रेन्जियोपलब्धिकट्पत्वादिति बहवः। श्रोत्रेन्ज्यिोपलब्धिपदेन श्रोत्रेन्जियजन्यव्यंजनादरझानाहिता शाब्दी बुद्धिः, अव्यश्रुतपदेन च चक्कुरादीजियजन्यसंझाझरझानाहिता सा,अदरलालपदेन च तदतिरिक्तश्रुतझानावरणकर्मयोपशमजनिता बुर्गृिह्यत इति । सर्वसाधारणो धारणाप्रायज्ञानवृत्तिः शब्दसंसृष्टार्थाकार विशेष एवानुगतलक्षणम् । त्रिविधाक्षरश्रुतानिधानप्रस्तावेऽपि संझाव्यंजनयोजव्यश्रुतत्वेन, लब्धिपदस्य चोपयोगार्थत्वेन व्याख्यानात् । तत्र चानुगतमुक्तमेव लक्षणमिति । इह गोवृषन्यायेन त्रिविधोपलब्धिरूपन्नावश्रुतग्रहणमिति त्वस्माकमानाति । अवग्रहादिक्रमवउपयोगत्वेनापि च मतिज्ञान एव जनकता, न श्रुतझाने, तत्र शाब्दोपयोगत्वेनैव हेतुत्वात् , मतिझाने च-नानवगृहीतमीह्यते, नानीहितमपेयते, नानपेतं च धार्यते, इति क्रमनिवन्धनमन्वयव्यतिरेकनियममामनन्ति मनीषिणः। तत्रावग्रहस्येहायां धर्मिझानत्वेन,तदवान्तरधर्माकारेहायां तत् सामान्यज्ञानत्वेन वा। ईहायाश्च तधर्मप्रकारतानिरूपिततधर्मिनिष्ठसित्वाख्यविषयतावदपायत्वावचिन्ने तमप्रकारतानिरूपिततकर्मिनिष्ठसाध्यत्वाख्यविषयतावदीहात्वेन, घटाकारावविन्नसिद्धत्वाख्यविषयतावदपायत्वावछिन्ने तादृशसाध्यत्वाख्यविषयतावदीहात्वेन वा, धारणायां चापायस्य समानप्रकारकानुनवत्वेन, विशिष्टनेदे समानविषयकानुन्नवत्वेन वा कार्यकारणजावः । तत्रावग्रहो विविधो व्यंजनावग्रहार्थावग्रहलेदात् । तत्र व्यंज-2 नेन शब्दादिपरिणतव्यनिकुरबेण व्यंजनस्य श्रोत्रेन्जियादेरवग्रहः संबन्धो व्यंजनावग्रहः, स च मलकप्रतिबोधकदृष्टा