________________
ज्ञान
बिन्ः
॥१३॥
काणफलव्याप्यतयैव श्रुतस्य लोकोत्तरप्रामाण्यव्यवस्थितेर्वाक्येऽपि क्रमिकतावद्वोधजनके तथात्वव्युत्पत्तिप्रतिसंधानवति व्युत्पत्तिमति पुरुषे न विरम्यव्यापारादिदूषणावकाशः।सोऽयमिषोरिव दीर्घदीर्घतरो व्यापारो, यत्परः शब्दः स शब्दार्थ इति नयाश्रयणात् । एतेन न हिंस्यादित्यादिनिषेधविधौ विशेष विधिवाधपर्यालोचनयाऽनुमितो व्यापकतानवच्छेदकेनापि विशेपरूपेण व्यापकस्येव, शाब्दबोधे तत्तहिहितेतरहिंसात्वेन वृत्त्यनवच्छेदकरूपेणापि निषेध्यस्य प्रवेश इति निरस्तम् । उक्तबाधपालोचनस्य प्रकृतोपयोगान्तावेऽस्ममुक्तप्रकारस्यैव साम्राज्यात् , तदनन्तर्जावे च तस्य सामान्यवाक्यार्थबोधेन सह मिलनानावेन विशेषपर्यवसायकत्वासंजवात् । अव्यवहितविक्षामध्ये एकविशेषवाधप्रतिसन्धानमेव सामान्यवाक्यार्थस्य तदितरविशेषपर्यवसायकमिति कट्पनायां न दोप इति चेन्न, त्रिदणाननुगमात्, पटुसंस्कारस्य पंचपक्षणव्यवधानेsपि फलोत्पत्तेश्च, संस्कारपाटवस्यैवानुगतस्यानुसरणौचित्यात् , तच्च गृहीतेऽर्थे मतिश्रुतसाधारण विचारणोपयोग एवोपयुज्यते, अत एव सामान्यनिषेधशाने विरोधसंबन्धेन विशेषविधिस्मृतावपि विचारण्या तदितरविशेषपर्यवसानम् । अपि च 'स्वर्गकामो यजेत' इत्यत्र यथा परेषां प्रथम स्वर्गत्वसामानाधिकरण्येनैव यागकार्यताग्रहोऽनन्तरं चानुगतानतिप्रसक्तकार्यगतजातिविशेषकरूपनं, तथा प्रकृतेऽपि हिंसात्वसामानाधिकरण्येन पापजनकत्वबोधेऽनन्तरं तजतहेतुतावचेदकानुगतानतिप्रसक्तरूपं कटपने किं वाधक, सर्वशब्दबलेन हिंसासामान्योपस्थितावपि ततहेतुस्वरूपानुवन्धकृतविशेषस्य कट्प-10
v नीयत्वात् । सैव च कपना वाक्यार्थबोधात्मिकेति न तज्छेदः । किं च पदार्थबोधासिासामान्येऽनिष्टसाधनत्वग्रहे आहारविहारादिक्रियास्वनिष्टसाधनत्वव्याप्यहिंसात्वारोपेणानिष्टसाधनत्वारोपलक्षणतर्कात्मक एव वाक्यार्थबोधः, तस्य युक्त्या
॥१३
॥
।