SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ पिस्सियमियरं पुण अणिस्सिरं मचनक्कं तं ॥१॥ इति”। अपूर्वचैत्रादिव्यक्तिवुधौ त्वौत्पत्तिकीत्वमेवाश्रयणीयम् ।। ऐयिकश्रुतानसामान्ये धारणात्वेन, तदिन्यिजन्यश्रुते तदिन्छियजन्यधारणात्वेनैव वा, हेतुत्वात् । प्रागनुपलब्धेऽर्थे श्रुतज्ञानाहितवासनाप्रबोधानावेन श्रुतनिश्रितज्ञानासंजवात् , धारणायाः श्रुतहेतुत्व एव च मतिश्रुतयोलब्धियोगपोडप्युपयोगक्रमः संगते, प्रागुपलब्धार्थस्य चोपलंने धारणाहितश्रुतज्ञानाहितवासनाप्रबोधान्वयाच्छ्रुतनिश्रितत्वमावश्यक, धारणादिरहितानामेकेनियादीनां त्वाहारादिसंझान्यथानुपपत्त्यान्तर्जट्पाकारविवदितार्थवाचकं शब्दसंस्पृष्टार्थज्ञानरूपं श्रुतानं क्योपशममात्रजनितं जात्यन्तरमेव, आप्तोक्तस्य शब्दस्योहाख्यप्रमाणेन पदपदार्थशक्तिग्रहानन्तरमाकांक्षाज्ञानादिसाचिव्येन जायमानं तु झानं स्पष्टधारणाप्रायमेव, शाब्दबोधपरिकरीतश्च यावान् प्रमाणान्तरोत्यापितोऽपि बोधः सोऽपि सर्वः श्रुतमेव । अत एव पदार्थवाक्याश्रमहावाक्यार्थेदंपर्यार्थनेदेन चतुर्विधवाक्यार्यशाने ऐदंपर्याय निश्चयपर्यन्तं श्रुतोपयोगव्यापारात् सर्वत्र श्रुतत्वमेवेत्यनियुक्तैरुक्तमुपदेशपदादौ । तत्र “सबे पाणा सबे या ण हंतवा" इत्यादौ यथाश्रुतमात्रप्रतीतिः पदार्थबोधः । एवं सति हिंसात्वाब देनानिष्टसाधनत्यप्रतीतेराहारविहारदेवार्चनादिकमपि प्राणोपघातहेतुत्वेन हिंसारूपत्वादकर्तव्यं स्यादिति वाक्यार्थबोधः । यतनया क्रियमाणा आहारविहारादिक्रिया न पापसाधनानि, चित्तशुछिफलत्वात् ,अयतनया क्रियमाणं तु सर्व हिंसान्त वात् पापसाधनमेवेति महावाक्यार्थबोधः श्राझैव धर्मे सार इत्यपवादस्थलेऽपि गीतार्थयतनाकृतयोगिकारणपदेर्निपिछस्याप्यमुष्टत्वं,विहितक्रियामात्रे च स्वरूपहिंसासंजवेऽप्यनुवन्धहिंसाया अजावान्न दोषलेशस्याप्यवकाश इत्यैदंपर्यार्थबोधः । एतेषु सर्वेष्वेकदीर्घोपयोगव्यापारान्न श्रुतान्यज्ञानशंका, ऐदंपर्यवोधन
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy