SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ज्ञान विन्दु ॥१३५॥ परिणामः कदाचिदिशिष्टगुणप्रतिपत्त्या कदाचिच्च तामन्तरेणैव स्यात् , नवप्रत्ययगुणप्रत्ययजेदेन तस्य विध्योपदर्शनात् । मनःपर्यायज्ञानावरणीयस्य तु विशिष्टसंयमाप्रमादादिप्रतिपत्तावेव तथास्वजावानामेव बन्धकाले तेषां बन्धनात्, चकुदर्शनावरणादेरपि तत्तदिन्छियपर्याप्त्यादिघटितसामग्र्या तथापरिणामः । मतिश्रुतावरणाचकुर्दर्शनावरणान्तरायप्रकृतीनां तु सदैव देशघातिनामेव रसस्पर्धकानामुदयो न सर्वघातिनां, ततः सदैव तासामौदयिकवायोपशमिको नावौ संमिश्री प्राप्यते, न केवल औदयिक इति उक्तं पंचसंग्रहमूलटीकायाम् । एतच्च तासां सर्वघातिरसस्पर्धकानि येन तेनाध्यवसायेन देशघातीनि कर्तुं शक्यन्ते इत्यन्युपगमे सति उपपद्यतेऽन्यथा बन्धोपनीतानां मतिज्ञानावरणादिदेशघातिरसस्पर्धकानामनिवृत्तिबादराधायाः संख्येयेषु नागेषु गतेष्वेव संजवात्तदर्वाग् मतिज्ञानाद्यन्नावप्रसंगः, तदनावे च तद्बललन्यतदवस्थालाजानुपपत्तिरित्यन्योऽन्याश्रयापातेन मतिज्ञानादीनां मूलत एवानावप्रसंगात् । एवं मतिश्रुताझानाचक्कुर्दर्शनादीनामपि झायो-IN पशमिकत्वेन जणनात्सर्वघातिरसस्पर्धकोदये तदलानाद्देशघातिरसस्पर्धकानां चार्वागवन्धादध्यवसायमात्रेण सर्वघातिनो | देशघातित्वपरिणामानन्युपगमे सर्वजीवानां तलाजानुपपत्तिरिति नावनीयम् । ननु यदि येन तेनाध्यवसायेनोक्तरसस्पधकानां सर्वघातिनां देशघातितया परिणामस्तदाग्दिशायां तद्वन्ध एव किं प्रयोजनमिति चेत्तत्किं प्रयोजनदतिनिया सामग्री कार्य नार्जयतीति वक्तुमध्यवसितोऽसि ? । एवं हि पूर्णे प्रयोजने दृढदंझनुन्नं चक्रं न ब्राम्येत् , तस्मात्प्रकृते हेतुसमाजादेव सर्वघातिरसस्पर्धकवन्धौपयिकाध्यवसायेन तद्वन्धे तत्तदध्यवसायेन सर्वदा तद्देशघातित्वपरिणामे च वाधकानावः। तदेवं ज्ञानावरणदर्शनावरणान्तरायाणां विपाकोदयेऽपि क्योपशमोऽविरुष्प इति स्थितम् । मोहनीयस्य तु मिथ्या ॥१३५॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy