________________
मिथ्यादृष्टौ नरकगतिप्रायोग्या वक्रियतैजसाद्याः शुजप्रकृतयोवन्धमायान्ति, तासामपि तथास्वाजाव्याऊपन्यतोऽपि विस्थानक एव रसो बन्धमायाति नैकस्थानक इति ध्येयम् । ननूत्कृष्टस्थितिमात्रं संक्वेशोत्कर्षेण जवति, ततो यैरध्यवसायैः शुनप्रकृतीनामुत्कृष्टा स्थितिर्जवति तैरेवैकस्थानकोऽपि रसः किं न स्यादिति चेडुच्यते-यह हि प्रथमस्थितेरारन्य समयवृध्याऽसंख्ययाः स्थितिविशेषा जवन्ति, एकैकस्यां च स्थितावसंख्येया रसस्पर्धकसंघातविशेषाः, तत उत्कृष्टस्थितौ वध्यमानायां प्रतिस्थितिविशेषमसंख्येया ये रसस्पर्धकसंघातविशेषास्ते तावन्तो विस्थानकरसस्यैव घटन्ते नकस्थानकस्येति न शुजप्रकृतीनामुत्कृष्ट स्थितिबन्धेऽप्येकस्थानकरसबन्धः । उक्तं च-“उक्कोसलिई अनवसाणेहिं एगगपिठ हो । सुनियाण तं न जं विश असंखगुणिया न अणुजागा ॥१॥ इति” । एवं स्थिते देशघातिनामवधिज्ञानावरणादीनां सर्वघातिरसस्पर्धकेषु विशुशाध्यवसायतो देशघातितया परिणमनेन निहतेषु, देशघातिरसस्पर्धकेषु चातिस्निग्धेष्वदपरसीकृतेषु, तदन्तर्गतकतिपयरसस्पर्धकलागस्योदयावलिकाप्रविष्टस्य क्ये, शेषस्य च विपाकोदयविष्कंजलक्षण उपशमे, जीवस्यावधिमनःपर्यायज्ञानचकुदर्शनादयो गुणाः दायोपशमिकाः प्रार्जवन्ति । तमुक्तम्-"णिहएसु सबधाइरसेसु फड्डेसु देसघाईणं । जीवस्स गुणा जायति उहिमणचरकुमाईश्रा ॥१॥" निहतेषु देशघातितया परिणमितेषु तदावधिज्ञानावरणादीनां कतिपयदेशघातिरसस्पर्धकदयोपशमात् कतिपयदेशघातिरसस्पर्धकानां चोदयात् क्योपशमानुविक्ष औदयिको जावः प्रवर्तते, अत एवोदीयमानांशक्षयोपशमवृष्ट्या वर्धमानावधिज्ञानोपपत्तिः । यदा चावधिज्ञानावरणादीनां सर्वघातीनि रसस्पर्धकानि विपाकोदयमागतानि जवन्ति,तदा तविषय औदयिको जावः केवलः प्रवर्तते।केवलमवधिज्ञानावरणीयसर्वघातिरसस्पर्धकानां देशघातितया