________________
त्वेन तत्रैव युक्तेत्यपि सांप्रतं, अज्ञातब्रह्मण एवतन्मते ईश्वरत्वेऽप्यज्ञातशुक्ते रजतोपादानत्ववत्तस्याकाशादिप्रपंचोपादानत्वानिधानासंजवात् , रजतस्थले हीदमंशावच्छेदेन रजतज्ञानमिदमंशावच्छेदेन रजतोत्पादकमिति त्वया क्लसं । शुक्त्यज्ञानं त्वदूरविप्रकर्षेण, तथा प्रकृते तु ब्रह्मण्यवच्छेदासंजवान किंचिदेतत् , अवश्छेदानियमेन हेतुत्वे चाहंकारादेरपीश्वरे उत्पत्तिप्रसंगादिति किमतिप्रसंगेन, तस्मादनेकान्तवादाश्रयादेव केवलज्ञानावरणेनावृतोऽप्यनन्ततमन्नागावशिष्टोऽनावृत एव ज्ञानस्वजावः सामान्यत एकोऽप्यनन्तपर्यायकीरितमूर्तिमन्दप्रकाशनामधेयो नानुपपन्नः, स चापान्तरालावस्थितमतिज्ञानाद्यावरणश्योपशमजेदसंपादितं नानात्वं जजते, घनपटलावन्नरवर्मन्दप्रकाश श्वान्तरालस्थकटकुख्याद्यावरणक्षयोपशमन्नेदसंपादितविवरप्रवेशात् । इत्थं च जन्मादिपर्यायवदात्मस्वनावत्वेऽपि मतिज्ञानादिरूपमन्दप्रकाशस्योपाधिलेदसंपादितसत्ताकत्वेनोपाधिविगमे तधिगमसंनवान्न कैवल्यस्वनावानुपपत्तिरिति महानायकारः, अत एव वितीयापूर्वकरणे तात्त्विकधर्मसन्यासलाने कायोपशमिकाः मादिधर्मा अप्यपगन्तीति तत्र तत्र हरिजनाचार्यनिरूपितम् । निरूपितं च योगयनकर्मनिर्जरणहेतुफलसंबन्धनियतसत्ताकस्य दायिकस्यापि चारित्रधर्मस्य मुक्तावनवस्थानम् । न च वक्तव्यं केवलज्ञानावरणेन बलीयसावरीतुमशक्यस्यानन्ततमन्नागस्य पुर्बलेन मतिझानावरणादिना नावरणसंचव इति, कर्मणः स्वावार्यावारकतायां सर्वघातिरसस्पर्धकोदयस्यैव बलत्वात् , तस्य च मतिज्ञानावरणादिप्रकृतिष्वप्यविशिष्टत्वात् । कथं तर्हि क्योपशम इति चेदत्रेयमहन्मतोपनिषदिनां प्रक्रिया-इह हि कर्मणां प्रत्येकमनन्तानन्तानि रसस्पर्धकानि भवन्ति, तत्र केवलज्ञानावरणकेवलदर्शनावरणाद्यबादशकपायमिथ्यात्वनिघालक्षाणानां विंशतः प्रकृतीनां सर्वघातिनीनां सर्वाण्यपि रसस्पर्धकानि