SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ज्ञान बिन्ः ॥१३३॥ पनीयं । ये तु चिन्मात्राश्रयविषयमझानमिति विवरणाचार्यमताश्रयिणो वेदान्तिनस्तेषामेकान्तवादिनां महत्यनुपपत्तिरेवा झानाश्रयत्वेनानावृतं चैतन्यं यत्तदेव तषियतयावृतमिति विरोधात् । न चाखंगत्वाद्यज्ञानविषयश्चैतन्यं त्वाश्रय इत्यविरोधः, अखंमत्वादेश्चिद्रूपत्वे जासमानस्यावृतत्वायोगात् , अचिद्रूपत्वे च जमे आवरणायोगात् । कहिपतनेदेनाखंमत्वादिविषय इति चेन्न,जिन्नावरणे चैतन्यानावरणात्, परमार्थतो नास्त्येवावरणं चैतन्ये,कल्पितं तु शुक्ती रजतमिव तत्तत्राविरुध, तेनैव च चित्त्वाखंमत्वादिनेदकट्पनाचैतन्यं स्फुरति नाखंमत्वादित्येवंरूपाधीयमाना न विरुक्षेति चेन्न, कटिपतेन रजतेन रजतकार्यवत्कष्टिपतेनानावरणेनावरणकार्यायोगात् । अहं मां न जानामीत्यनुन्नव एव कर्मत्वांशे आवरणविषयकः कटिपतस्यापि तस्य कार्यकारित्वमाचष्टेऽज्ञानरूपक्रियाजन्यस्यातिशयस्यावरणरूपस्यैव प्रकृते कर्मत्वात्मकत्वात् , अत एवास्य सा दिप्रत्यदत्वेन स्वगोचरप्रमाणापेक्ष्या न निवृत्तिप्रसंग इति चेन्न मां न जानामीत्यस्य विशेषज्ञानानावविषयत्वात् , अन्यथा मां जानामीत्यनेन विरोधात् , दृष्टश्चेत्थं न किमपि जानामीत्यादिमध्यस्थानां प्रयोगः । किं च विशिष्टाविशिष्टयोदाजेदान्युपगमं विनाऽखंमत्वादिविशिष्टचैतन्यज्ञानेन विशिष्टावरणनिवृत्तावपि शुमचैतन्याप्रकाशप्रसंगः, विशिष्टस्य कटिपतत्वादविशिष्टस्य चाननुलवात् , महावाक्यस्य निर्धर्मकविपयत्वं चाग्रे निर्लोवयिष्यामः । एतेन जीवाश्रयं ब्रह्मविपयं चाझानमिति वाचस्पतिमिश्रान्युपगमोऽपि निरस्तः।जीवब्रह्मणोरपि कटिपतन्जेदत्वात्, व्यावहारिकन्नेदेऽपिजीवनिष्ठाविद्यया तत्रैव प्रपंचोत्पत्तिप्रसंगात् । न चाहंकारादिप्रपंचोत्पत्तिस्तत्रेष्टवाकाशादिप्रपंचोत्पत्तिस्तु विषयपक्षपातिन्या अविद्याया ईश्वरेऽस-1|॥१३३ ॥ १ निर्धर्मकब्रह्मविषयत्वम् ।
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy