SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ॥ श्रथ ज्ञान बिन्दुः ॥ ऐन्दस्तोमनतं नत्वा वीरं तत्त्वार्थदे शिनम् । ज्ञान बिन्दुः श्रुतांजोधेः सम्यगुद् धियते मया ॥१॥ · तत्र ज्ञानं तावदात्मनः स्वपरावजासकोऽसाधारणो गुणः, स चाचपटल विनिर्मुक्तस्य जास्वत श्व निरस्तसमस्तावरणस्य | जीवस्य स्वनावनूतः केवलज्ञानव्यपदेशं लगते । तदाद्दुराचार्या :- " केवलना मतं जीवसरूवं तयं निरावरणं" इति । तं च स्वभावं यद्यपि सर्वघातिकेवलज्ञानावरणं कात्स्यनैवावरीतुं व्याप्रियते, तथापि तस्यानन्ततमो जागो नित्यानादृत एवावतिष्ठते, तथास्वानाव्यात् - "सबजी वाएं पि य ां अरकरस्सततमो जागो चुघारि चिर, सो विश्र ज आवरिका, तेणं जीवो जीवत्तणं पाविका” इति पारमर्षप्रामाण्यात् । अयं च स्वजावः केवलज्ञानावरणावृतस्य जीवस्य घनपटल नस्य रवेरिव मन्दप्रकाश इत्युच्यते । तत्र हेतुः केवलज्ञानावरणमेव । केवलज्ञानव्यावृत्तज्ञानत्वव्याप्यजातिविशे पावचिन्ने तद्धेतुत्वस्य शास्त्रार्थत्वात् । अत एव न मतिज्ञानावरणचयादिनापि मतिज्ञानाद्युत्पादनप्रसंग: । अत एव चास्य | विभावगुणत्वमिति प्रसिद्धिः । स्पष्टप्रकाशप्रतिबन्धके मन्दप्रकाशजनकत्वमनुत्कटे चक्षुराद्यावरणे वस्त्रादावेव दृष्टं, न तूत्कटे कुड्यादाविति कथमत्रैवमिति चेन्न, अजाद्यावरणे उत्कटे उज्जयस्य दर्शनात्, अत एवात्र सुठु वि मेघसमुदए होंति पा चंदसुराणं इत्येव दृष्टान्तितं पारमर्षे, त्यावृतेऽपि चन्द्रसूर्यादौ दिनरजनीविजागहेत्वल्पप्रकाशवजी वेऽप्यन्यव्यावर्तकचै| तन्यमात्राविर्भाव आवश्यक इति परमार्थः। एकत्र कथमावृतानावृतत्वमिति त्वर्पितव्यपर्यायात्मना जेदाभेदवादेन निर्दो
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy