SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ जैनतर्क ॥१३॥ इति नाम क्रियते स नामजीवः, देवदत्तादिप्रतिमा च स्थापनाजीवः, औपशमिकादिनावशाली च जावजीव इति जीव- परिलाषा. विषयं निक्षेपत्रयं भवति, न तु व्यनिक्षेपः । अयं हि तदा संलवेत् , यद्यजीवः सन्नायत्यां जीवोऽजविष्यत् , यथाऽदेवः सन्नायत्यां देवो भविष्यन् अव्यदेव इति । न चैतदिष्टं सिद्धान्ते । यतो जीवत्वमनादिनिधनः पारिणामिको नाव इष्यत इति, तथापि गुणपर्यायवियुक्तत्वेन बुम्या कल्पितोऽनादिपारिणामिकनावयुक्तो व्यजीवः, शून्योऽयं जंग इति यावत् । |सतां गुणपोयाणां बुध्यापनयनस्य कर्तुमशक्यत्वात् । न खलु झानायत्तार्थपरिणतिः । किं त्वर्थो यथा यया विपरिणमते तथा तथा ज्ञान प्रापुरस्तीति । न चैवं नामादिचतुष्टयस्य व्यापिताजंगः, यतः प्रायः सर्वपदार्भेष्वन्येषु तत्संजवति । यद्य-|| त्रैकस्मिन्न संजवति नैतावता जवत्यव्यापितेति वृक्षाः। जीवशब्दार्थज्ञस्तत्रानुपयुक्तो व्यजीव इत्यप्याहुः । अपरे तु वदन्ति-अहमेव मनुष्यजीवो ऽव्यजीवोऽनिधातव्यः, उत्तरं देवजीवमप्राउजूतमाश्रित्य अहं हि तस्योत्पित्सोर्देवजीवस्य कारणं नवामि, यतश्चाहमेव तेन देवजीवनावेन नविष्यामि, अतोऽहमधुना व्यजीव इति । एतत्कथितं तैनवति । पूर्वः पूर्वो जीवः परस्य परस्योत्पित्सोः कारणमिति । अस्मिंश्च पदे सिद्ध एव नावजीवो नवति, नान्य इत्येतदपि नानवद्यमिति| तत्त्वार्थटीकाकृतः । इदं पुनरिहावधेयं-इत्थं संसारिजीवे व्यत्वेऽपि जावत्वाविरोधः, एकवस्तुगतानां नामादीनां नावाविनाजूतत्वप्रतिपादनात् । तदाह जाष्यकार:-"अहवा ववनिहाणं नामं उवणाय जो तयागारो । कारणया से दवं कजा-||॥१३१ ॥ |वन्नं तयं जावो ॥१॥" इति । केवलमविशिष्टजीवापेक्ष्या ऽव्यजीवत्वव्यवहार एव न स्यात्, मनुष्यादेर्देवत्वादिविशि-II. टजीवं प्रत्येव हेतुत्वादिति अधिकं नयरहस्यादौ विवेचितमस्माभिः॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy