SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ त्, पावेवेवतीत्यन्ये, तन्न, जुसूत्रेण व्यान्युपगमस्य सूत्रानिहितत्वात् पृथक्त्वान्युपगमस्य परं निषेधात् । तथा च सूत्रम्सत्ते श्रागमर्ज एगं दबावस्सयं, पुहत्तं नेव त्ति " । कथं चायं पिंकावस्थायां सुवर्णादिव्यमनाकारं जविष्यत्कुंडलादिपर्यायलक्षण नाव हेतुत्वेनान्युपगन्छन् विशिष्टेन्द्राद्य जिल्लापहेतुभूतां साकारामिन्द्रादिस्थापनां नेवेन हि दृष्टेऽनुपपन्नं नामेति । किं चेन्द्रादिसंज्ञामात्रं तदर्थरहितमिन्द्रादिशब्दवाच्यं वा नामेवन्नयं जावकारणत्वावि शेषात् कुतो नामस्थापने नेत् ? प्रत्युत सुतरां तदन्युपगमो न्याय्यः । इन्द्रमूर्तिलक्षणद्रव्य विशिष्ट तदाकाररूपस्थापनयोरिन्द्रपर्यायरूपे जावे तादात्म्यसंबन्धेनावस्थितत्वात्तत्र वाच्यवाचकजावसंबन्धेन संबद्धान्नान्नोऽपेक्ष्या सन्निहिततर कारणत्वात् । संग्रहव्यवहारौ स्थापनावर्जीस्त्री न्निपानित इति केचित्तन्नानवद्यं यतः संग्रहिकोऽसंग्राहिकोऽनर्पितभेदः परिपूर्णो वा नैगमस्तावत् स्थापना मिलतीत्यवश्य मन्युपेयम् । संग्रहव्यवहारयोरन्यत्र व्यार्थिके स्थापनान्युपगमावर्जनात् । तत्राद्यपदे संग्रहे स्थापनाच्युपगमप्रसंगः, संग्रहनयमतस्य संग्रहिकनैगममताविशेषाद्वितीये व्यवहारे तदन्युपगमप्रसंगः, तन्मतस्य व्यवहारमताद विशेषात् तृतीये च निरपेक्ष्योः संग्रहव्यवहारयोः स्थापनानन्युपगमोपपत्तावपि समुदितयोः संपूर्णनैगमरूपत्वात्तदन्युपगमस्य दुर्निवारत्वं । श्रविभागस्थान्नैगमात्प्रत्येकं तदेकैकनागग्रहणात् । किं च संग्रहव्यवहारयोनगमान्तर्भावात्स्थापनाच्युपगमलक्षणं तन्मतमपि तत्रान्तर्भूतमेव । उजयधर्मलक्षणस्य विषयस्य प्रत्येकमप्रवेशेऽपि स्थाप | नालक्षणस्यैकधर्मस्य प्रवेशस्य सूपपादत्वात् । स्थापनासामान्यतविशेषान्युपगममात्रेणैव संग्रहव्यवहारयोर्भेदोपपत्तेरिति यथागमं जावनीयम् । एतैश्च नामादिनिक्षेपैजीवादयः पदार्था निदेष्याः । तत्र यद्यपि यस्य जीवस्याजीवस्य वा जीव 46
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy