SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ जैनतर्क ॥ १३० ॥ नामादीनामुपयोगः जिननाम जिनस्थापनापरिनिर्वृतमुनिदेहदर्शनानावोल्लासानुजवात् । केवलं नामादित्रयं जावोम्लासेनैका| न्तिकमनात्यन्तिकं च कारण मिति एकान्तिकात्यन्तिकस्य जावस्यान्यर्हितत्वमनुमन्यन्ते प्रवचन वृद्धाः । एतच्च जिन्नवस्तुगतनामाद्यपेक्ष्योक्तम् । अभिन्नवस्तुगतानां तु नामादीनां जावाविनानूतत्वादेव वस्तुत्वं सर्वस्य वस्तुनः स्वानिधानस्य | नामरूपत्वात्, स्वाकारस्य स्थापनारूपत्वात् कारणतायाश्च प्रव्यरूपत्वात्, कार्यापन्नस्य च स्वस्य जावरूपत्वात् । यदि |च घटनाम घटधर्मो न जवेत्तदा ततस्तत्संप्रत्ययो न स्यात्, तस्य स्वापृथग्भूतसंबन्धनिमित्तकत्वादिति सर्वे नामात्मकमेष्ट - व्यम् । साकारं च सर्व मतिशब्दघटादीनामाकारवत्त्वान्नीलाकारसंस्थानविशेषादीनामाकाराणामनुभवसिधत्वात् । व्यात्मकं च सर्व उत्फा विफएकुंडलिताकारसमन्वितसर्पव धिकाररहितस्याविर्भाव तिरोभावमात्र परिणामस्य द्रव्यस्यैव सर्वत्र | सर्वदानुजवात् । जावात्मकं च सर्व परापरकार्यदणसन्तानात्मकस्यैव तस्यानुभवादिति । चतुष्टयात्मकं जगदिति नामादि| नयसमुदायवादः । अथ नामादिनिक्षेपा नयैः सह योज्यन्ते । तत्र नामादित्रयं प्रव्यास्तिकनयस्यैवाजिमतं, पर्यायास्तिकन| यस्य च जाव एव । श्रद्यस्य भेदौ संग्रहव्यवहारौ । नैगमस्य यथाक्रमं सामान्यग्राहिणो विशेषग्राहिणश्च अनयोरेवान्तर्जावात् । जुसूत्रादयश्च चत्वारो द्वितीयस्य जेदा इत्याचार्य सिद्धसेनमतानुसारेणा निहितं । जिनजप्रगणिक्षमाश्रमणपूज्यपादैः “नामाइतियं दवडियस्स जावो का पकवणयस्स । संगहववहारा पढमगस्स सेसा उ इयरस्स" इत्यादिना विशेषावश्यके । स्वमते तु नमस्कार निक्षेप विचारस्थले “जावं चिय सद्दण्या सेसा इति सबरिकेवे " इति वचसा त्रयोऽपि शब्दनयाः | शुद्धत्वानावमेवेवन्ति । रुजुसूत्रादयस्तु चत्वारश्चतुरोऽपि निदेपानिचन्ति अविशुद्धत्वादित्युक्तम् । रुजुसूत्रो नामजाव निदे परिभाषा. ॥ १३० ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy