________________
वात् । जक्त्याऽविधिनापि क्रियमाणा सा पारंपर्येण मोहांगत्वापेक्षया इव्यतामनुते, जक्तिगुणेनाविधिदोषस्य निरनुबन्धीकृतत्वादित्याचार्याः । विवक्षित क्रियानुभूतिविशिष्टं स्वतत्त्वं यन्निक्षिप्यते स जावनिक्षेपः, यथा इन्दनक्रियापरिणतो ना - वेन्द्र इति । ननु जाववर्जितानां नामादीनां कः प्रतिविशेष स्त्रिष्वपि वृत्त्यविशेषात्, तथाहि - नाम तावन्नामवति पदार्थे | स्थापनायां प्रव्ये चाविशेषेण वर्तते । जावार्थशून्यत्वं अपि । स्थापनारूपमपि त्रिष्वपि समानं, जावस्याभावात् । अव्यमपि नामस्थापनाव्येषु वर्तत एव, अव्यस्यैव नामस्थापनाकरणाद्रव्यस्य प्रव्ये सुतरां वृत्तेश्चेति विरुद्धधर्माध्यासानावान्नैषां नेदो युक्त इति चेन्न श्रनेन रूपेण विरुद्धधर्माध्यासानावेऽपि रूपान्तरेण विरुद्धधर्माध्यासात्तनेदोपपत्तेः । तथाहि - नामद्रव्याच्यां स्थापना तावदाकारा निप्रायबुद्धि क्रियाफलदर्शना निद्यते, यथा हि स्थापनेन्द्रे सोचनसहस्राद्याकारः, स्थापनाकतुश्च सद्भूतेन्द्रानिप्रायो, प्रष्टुश्च तदाकारदर्शनादिन्द्रबुद्धिः, जक्तिपरिणतबुद्धीनां नमस्करणादिक्रिया, तत्फलं च पुत्रोत्पत्त्यादिकं संवीक्ष्यते, न तथा नामेन्द्रे द्रव्येन्द्रे चेति ताभ्यां तस्य जेदः । अव्यमपि जावपरिणामिकारणत्वान्नामस्थापनाज्यां निद्यते, यथा ह्यनुपयुक्तो वक्ता प्रव्यं, उपयुक्तत्वकाले उपयोगलक्षणस्य जावस्य कारणं भवति, यथा वा साधुजीवो अव्येन्द्रः सङ्गावेन्द्ररूपायाः परिणतेः, न तथा नामस्थापनेन्द्राविति । नामापि स्थापनाऽव्यान्यामुक्तवैधर्म्यादेव निद्यत इति | डुग्धतक्रादीनां श्वेतत्वादिनाऽनेदेऽपि माधुर्यादिना जेदवन्नामादीनां केनचिद्रूपेणानेदेऽपि रूपान्तरेण भेद इति स्थितम् । ननु जाव एव वस्तु, किं तदर्थशून्यैर्नामादिनिरिति चेन्न नामादीनामपि वस्तुपर्यायत्वेन सामान्यतो जावत्वानतिक्रमात्, विशिष्टे इन्द्रवस्तुन्युच्चरिते नामादिनेदचतुष्टयपरामर्शदर्शनात् । प्रकरणादिनैव विशेषपर्यवसानात् । जावांगत्वेनैव वा