________________
परिजापा
जैनतर्क ॥१२॥
॥ अथ निक्षेपपरिच्छेदः ॥ नया निरूपिताः। अथ निक्षेपा निरूप्यन्ते । प्रकरणादिवशेनाप्रतिपत्त्या दिव्यवच्छेदकयथास्थानविनियोगाय शब्दार्थरचनाविशेषा निदेपाः। मंगलादिपदार्थनिरूपान्नाममंगलादिविनियोगोपपत्तेश्च निदेषाणां फलवत्त्वं । तमुक्तम्-"श्रप्रस्तुतार्थापाकरणात् प्रस्तुतार्थव्याकरणाच्च निक्षेपः फलवानिति"। ते च सामान्यतश्चतुर्धा, नामस्थापनाव्यत्नावलेदात् ।। तत्र प्रकृतार्थनिरपेक्षा नामार्थान्यतरपरिणतिर्नामनिक्षेपः । यथा संकेतितमात्रेणान्यार्थस्थितेनेन्जादिशब्देन वाच्यस्य गोपाखदारकस्य शक्रादिपर्यायशब्दाननिधेया परिणतिरियमेव वा यथान्यत्रावर्तमानेन यन्वाप्रवृत्तेन मित्यमवित्यादिशब्देन वाच्या । तत्त्वतोऽर्थनिष्ठोपचारतः शब्दनिष्ठा च मेदिनामापेक्ष्या यावद्रव्यनाविनी, देवदत्तादिनामापेक्ष्या वा याबद्रव्यत्नाविनी, यथा वा पुस्तकपत्रचित्रादिलिखिता वस्त्वनिधाननूतन्त्रादिवर्णावली । यत्तु वस्तु तदर्थवियुक्तं तदनिप्रायेण स्थाप्यते चित्रादौ तादृशाकारमक्षादौ च निराकारं, चित्राद्यपेक्येत्वरं नन्दीश्वरचैत्यप्रतिमाद्यपेक्ष्या च यावत्कथिकं स स्थापनानिदेपः, यथा जिनप्रतिमा स्थापनाजिनः । यथा चेन्प्रतिमा स्थापनेन्डः। नूतस्य नाविनो वा जावस्य कारणं यन्निक्षिप्यते स व्यनिक्षेपः, यथाऽनुजूतेन्छपर्यायोऽनुनविष्यमाणेन्जपर्यायो वा इन्धः, अनुजूतघृताधारत्वपर्यायेऽनुनविष्यमाणघृताधारत्वपर्याये च घृतघटव्यपदेशवत्तत्रेन्शब्दव्यपदेशोपपत्तेः। क्वचिदप्राधान्येऽपि ऽव्यनिक्षेपः प्रवर्तते, यथाऽझारमर्दको व्याचार्यः, आचार्यगुणरहितत्वात् अप्रधानाचार्य इत्यर्थः । क्वचिदनुपयोगेऽपि, यथाऽनाजोगेनेहपरलोकाद्याशंसासणेनाविधिना च नक्त्यापि क्रियमाणा जिनपूजादिक्रिया व्यक्रियैव, अनुपयुक्तक्रियायाः साक्षान्मोझांगत्वाना
॥१२॥