SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ तत्वेनापहृतेऽविचारितरमणीयं नूतचतुष्टयप्रविजागमानं तु स्थूललोकव्यवहारानुयायितया समर्थयत इति । वर्तमानपर्यायान्युपगन्ता सर्वथा व्यापलापी जुसूत्रानासः, यथा तथागतमतं । कालादिनेदमेवान्युपगबन् शब्दानासः, यथा बनून जवति नविष्यति सुमेरुरित्यादयः शब्दा जिन्नमेवार्थमनिदधति, निन्नकालशब्दत्वात्तादृसिधान्यशब्दवदिति । पर्यायध्वनीनामनिधेयनानात्वमेव कदीकुर्वाणः समनिरूढानासः, यथा इन्डः शक्रः पुरन्दर इत्यादयः शब्दा जिन्नानिधेया एव, जिन्नशब्दत्वात् , करिकुरंगशब्दवदिति । क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपन्नेवंजूताजासः, यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं, घटशब्दप्रवृत्तिनिमित्तजूतक्रियाशून्यत्वात् , पटवदिति । अर्थानिधायी शब्दप्रतिक्षेपी अर्थनयाजासः । शब्दानिधाय्यर्थप्रतिकेपी शब्दनयाजासः । अर्पितमजिदधानोऽनर्पित प्रतिक्षिपन्नर्पितनयानासः । अनर्पितमनिदधदर्पित प्रतिक्षिपन्ननर्पिताजासः। लोकव्यवहारमन्युपगम्य तत्त्वप्रतिक्षेपी व्यवहारालासः। तत्त्वमन्युपगम्य व्यवहारप्रतिक्षेपी निश्चयानासः । शानमन्युपगम्य क्रियाप्रतिकेपी ज्ञाननयाजासः। क्रियामच्युपगम्य ज्ञानप्रतिकेपी क्रियानयाजास इति ॥ ॥ इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपमितश्रीवाजविजयगणिशिष्यावतंसश्रीजीतविजयगणिसतीर्थ्यपंमितश्रीनयविजयगणिशिष्येण पंमितश्रीपद्मविजयगणिसहोदरेण पंमितयशोविजय गणिना विरचितायां जेनतर्कनाषायां नयपरिच्छेदः ॥२॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy