________________
जैनतर्क
परिजापा.
॥१२॥
अन्यथा नयत्वहानिप्रसंगात्, समुदयवादस्य स्थितपदत्वादिति अष्टव्यम् । कः पुनरत्र बहुविषयो नयः को वाऽट्पविषयः, इति चेमुच्यते-सन्मात्रगोचरात्संग्रहात्तावन्नैगमो बहुविषयो नावाचावन्नृमिकत्वात् । सहिशेषप्रकाशकाध्यवहारतः संग्रहः समस्तसत्समूहोपदर्शकत्वाद्बहुविषयः । वर्तमानविषयावलंबिन जुसूत्रात्कालत्रितयवर्त्यर्थजातावलंबी व्यवहारो बहुविषयः। कालादिन्नेदेन निन्नार्थोपदेशकाचब्दात्तविपरीतवेदक झजुसूत्रो बहुविषयः । न केवलं कालादिनेदेनै वर्जुसूत्रादट्पार्थता शब्दस्य, किं तु जावघटस्यापि सनावादिनाऽर्पितस्य स्याद्घटः स्यादघट इत्यादिनंगपरिकरितस्य तेनान्युपगमात् तस्यर्जु सूत्राविशेषिततरत्वोपदेशात् । यद्यपीदृशसंपूर्णसप्तनंगपरिकरितं वस्तु स्याहादिन एव संगिरन्ते, तथापि जुसूत्रकृतैतदच्युपगमापेक्ष्याऽन्यतरजंगेन विशेपितप्रतिपत्तिरत्राऽष्टेत्यदोष इति वदन्ति । प्रतिपर्यायशब्दमर्थजेदमजीप्सतः समनिरूढाबन्दस्तविषयानुयायित्वाद्बहुविषयः । प्रतिक्रियं विजिन्नमर्थ प्रतिजानानादेवंजूतात्समनिरूढः तदन्यथार्थस्थापकत्वाददुविषयः। नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधान्यां सप्तनंगीमनुगति, विकलादेशत्वात् , परमेतफाक्यस्य प्रमाणवाक्याधिशेष इति प्रष्टव्यम् ॥
अथ नयाजासाः। तत्र ब्यमात्रग्राही पर्यायप्रतिकेपी प्रव्यार्थिकाजासः। पर्यायमात्रग्राही व्यप्रतिक्षेपी पर्यायार्थिकानासः । धर्मिधर्मादीनामेकान्तिकपार्थक्यालिसन्धि गमाजासः, यथा नैयायिकवैशेषिकदर्शनं । सत्तारैतं स्वीकुर्वाणः सकलविशेषान्निराचदाणः संग्रहाजासः, यथाऽखिलान्यतवादिदर्शनानि सांख्यदर्शनं च । अपारमार्थिकाव्यपर्यायविजागाभिप्रायो व्यवहाराजासः, यथा चार्वाकदर्शनं, चार्वाको हि प्रमाणप्रतिपन्न जीवाव्यपर्यायादिप्रविजागं कल्पनारोपि
नयाजासाः । तत्र व्यापार्थक्यालिसन्धिनँगमानादिदर्शनानि सांख्यदर्शनं च
॥१२॥