SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ॥ अथ नयपरिछेदः ॥ प्रमाणान्युक्तानि, अथ नया उच्यन्ते । प्रमाणपरिचिन्नस्यानन्तधर्मात्मकस्य वस्तुन एकदेशग्राहिएस्तदितरांशाप्रतिछेपि| गोऽध्यवसाय विशेषा नयाः । प्रमाणैकदेशत्वाच्चैषां ततो जेदः । यथा हि समुत्रैकदेशो न समुद्रो नाप्यसमुद्रस्तथा नया अपि न प्रमाणं न वाऽप्रमाणमिति । ते च द्विधा । व्यार्थिकपर्यायार्थिकनेदात् । तत्र प्राधान्येन प्रव्यमात्रग्राही प्रव्यार्थिकः, प्राधान्येन पर्यायमात्रग्राही पर्यायार्थिकः । तत्र व्यार्थिक स्त्रिधा नैगमसंग्रह व्यवहारनेदात् । पर्यायार्थिकश्चतुर्धा रु. जुसूत्र शब्दसम निरूढैवं नूतनेदात् । रुजुसूत्रो व्यार्थिकस्यैव जेद इति तु जिननत्रगणिमाश्रमणाः । तत्र सामान्यविशेपाद्यनेकधर्मोपनयनपरोऽध्यवसायो नैगमः, यथा पर्याययोऽव्ययोः पर्यायऽव्ययोश्च मुख्यामुख्यरूपतया विवणपरः, तत्र सञ्चैतन्यमात्मनीति पर्याययोर्मुख्यामुख्यतया विवक्षणं, अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य विशेष्यत्वेन मुख्यत्वात्, सत्त्वाख्यस्य तु विशेषणत्वेनामुख्यत्वात्, प्रवृत्तिनिवृत्तिनिबन्धनार्थ क्रियाकारित्वोपलक्षितो व्यञ्जनपर्यायः, नूतन विष्यत्त्व| संस्पर्शरहितं वर्तमानकालावचिन्नं वस्तुस्वरूपं चार्थपर्यायः, वस्तु पर्यायवद्रव्यमिति व्ययोर्मुख्या मुख्यतया विवणं, पर्यायवद्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यात्, वस्त्वाख्यस्य विशेषणत्वेन गौणत्वात् । दमेकं सुखी विषयासक्तजीव इति पर्यायऽव्ययोर्मुख्यामुख्यतया विवदणं, अत्र विषयासक्तजीवाख्यस्य धर्मिणो विशेष्यत्वेन मुख्यत्वात्, सुखलक्षणस्य तु धर्मस्य तद्विशेषणत्वेना मुख्यत्वात् । न चैवं अन्यपर्यायोजयावगाहित्वेन नैगमस्य प्रामाण्यप्रसंगः, प्राधान्येन तडुमयावगाहिन एव ज्ञानस्य प्रमाणत्वात् । सामान्यमात्रग्राही परामर्शः संग्रहः, स घेधा, परोऽपरश्च । तत्राशेषविशेषेष्वौदासीन्यं
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy