________________
जैनतर्क ॥ १२६ ॥
| स्त्वात्मनाऽस्तित्वस्य संसर्गः स एवान्येषामिति संसर्गेणाभेदवृत्तिः, गुणिनूतनेदानेदप्रधानात् संबन्धाद्विपर्ययेण संसर्गस्य जेदः । य एव चास्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एवाशेषानन्तधर्मात्मकस्यापीति शब्देनाभेदवृत्तिः, पर्यायार्थिकनयगुणजावेन प्रव्यार्थिकनयप्राधान्याडुपपद्यते । व्यार्थिकगुणजावेन पर्यायार्थिकप्राधान्ये तु न गुणानामजेदवृत्तिः संजवति, समकालमेकत्र नानागुणानामसंजवात्, संजवे वा तदाश्रयस्य नेदप्रसंगात् । नानागुणानां संव|न्धिन आत्मरूपस्य च निन्नत्वात, अन्यथा तेषां भेदविरोधात्, स्वाश्रयस्यार्थस्यापि नानात्वात्, अन्यथा नानागुणाश्रयत्वविरोधात् । संबन्धस्य च संबन्धिनेदेन भेददर्शनात्, नानासंबन्धिनिरेकत्रैकसंवन्धाघटनात् । तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्यानेकत्वात्, अनेकैरुपकारिनिः क्रियमाणस्योपकारस्यैकस्य विरोधात् । गुणिदेशस्य च प्रतिगुणं नेदात्, तदभेदे निन्नार्थगुणानामपि गुणिदेशानेदप्रसंगात्, संसर्गस्य च प्रतिसंसर्गिनेदात्, तदभेदे संसर्गिभेद विरोधात् । शब्दस्य प्रतिविषयं नानात्वात्, सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेकशब्दवाच्यतापत्तेरिति कालादिनिर्जिन्नात्मनामनेदोपचारः क्रियते । एवं नेदवृत्तितदुपचारावपि वाच्याविति पर्यवसितं परोक्षम्। ततश्च निरूपितः प्रमाणपदार्थः ॥ ॥ इति श्रीमहामहोपाध्यायश्री कल्याण विजयगणिशिष्यमुख्यपंक्तिश्री लाजविजयगणिशिष्यावतंसपंमितश्रीजीत विजयगपिसतीर्थ्यपं कितश्रीनय विजयगएिशिष्येण पंक्तिश्री पद्मविजयग सहोदरेण पंक्तियशोविजयगणिना कृतायां जैनतर्कभाषायां प्रमाणपरिछेदः ॥
परिभाषा.
॥ १२६ ॥